________________
में समतासागरचरितम्
samagran-१०९०
+ ११०
amkarandargam- समतासागरचरितम् ।
तेषां स्वर्गगमनेन सर्वत्र विरहव्यथा प्रासरत् । सुदूरवर्तिप्रदेशेष्वपि तदुदन्तं वायुगत्या प्राप्तम् । ततः सर्वे तेषां विरहेण स्तब्धा अभवन् ।
ततस्तेषां भव्यस्मशानयात्रायोजनेन पिण्डवाडासङ्घन: प्रभूतो लाभो गृहीतः। पिण्डवाडानगर अन्यत्र चानेकेषु स्थलेषु तेषां संयमानुमोदनानिमित्तं सहस्राणि रुपकाणि व्ययित्वा जिनभक्तिमहोत्सवा जाताः । इदं सर्वं तेषां संयमसाधनाया जनप्रियत्वस्य च फलभूतमासीत् ।।
इत्थं तैयौवनवयसि बाह्यान्तरसाधनया जीवनविशुद्धिः सम्पादिता । तेषां जीवनसाधनाऽन्यजीवानां प्रेरणादात्री भूया-: द्भव्यजीवाश्च तेषां दृष्टान्तमवलम्ब्य स्वपरकल्याण-साधनोद्यता भूयासुरिति शुभाभिलाषा । ८) मुनिराजश्रीहेमचन्द्रविजयाः (पश्चात् आ.हेमचन्द्रसूरयः)
पूज्यगुरुदेवा महतीं शोभनां चाराधनां कृतवन्तः । तत्र पूर्वभवाराधना तु हेतुभूताऽसीदेव, किन्तूभयगुरुदेवौ प्रति तैर्धतः समर्पितभाव एव मुख्य कारणमित्यहं मन्ये। समर्पितभावः दुर्लभः । सस्तु सर्वगुणमूलभूतं वर्त्तते । पूज्यगुरुदेवानां प्रत्येकमात्मप्रदेशमनेन गुणेन व्याप्नोत् । तमवलम्ब्य स्वजीवने तैर्महती साधना स्वयं कृताऽनेकैः कारिता पूर्वर्षि-1 वचानेकेषामालम्बनीभूतं जीवनं जीवित्वा ते परलोकं प्राप्ताः।
तेषां संस्मरणानि वयं यावज्जीवं विस्मर्तुं न शक्ष्यामः । तेषां इच्छानुसारेण जीवनाय प्रयतितव्यं । इदमेव वस्तुतः । तेषां श्रद्धाञ्जलिः ।
९) कोटिशोऽभिनन्दनानि-पंन्यासकनकविजयगणिवराः, अजारनगरे
पन्न्यासपद्मविजयाः शोभनोत्कृष्टाद्वितीयाराधनाप्रभावनाः विस्तीर्य निजसाधनां कृत्वाऽस्मत्सुदूरं गताः ।। किन्तु तेषां जीवनसुगन्धोऽद्यापि विद्यमानोऽस्ति । गुणदेहेन तेऽस्माकं स्मृतिपथे चिरजीविनः सन्ति। विनश्वरदेहेन । त्वस्मन्मध्याद्गताः।
आबाल्यात्तेषूत्तमताऽऽसीत् । पूर्वजन्मकृतोत्कृष्टाराधनायोगेन ते जिनशासनत्यागवैराग्ये प्रत्याकृष्टा आसन् । तथा करुणासिन्धुवात्सल्यमूर्ति-पूज्यप्रेमसूरीश्वराणां चरणसेवा तैः प्राप्ता । ततः प्रभृति तेषां जीवनोद्याने गुणपुष्पाणि विकसितानि । तैः प्रभूतवर्षान् यावत् परमकारुणिकपरमाराध्यपूज्यप्रेमसूरीश्वराणां श्रद्धाबहुमानसमर्पणभावैरुपासना कृता। सा नूनमद्वितीया । तेषु संयमस्वाध्यायरुचिस्वाश्रयवृत्तीनां । सङ्गम आसीत् । जीवनेऽल्पोऽप्यसंयमः प्रमादेन न प्रविशेदिति ते सदैवाप्रमत्ता आसन् । निश्रावर्तिसहवर्तिसाधुसंयमरक्षणार्थं ते सदैवोद्यता आसन्। तेष्वाराधकभावो जीवनासीत् । तेषां हृदये रत्नचिन्तामणीतुल्यजिनशासनं प्रति लोकोत्तरा श्रद्धाऽऽसीत् । मया तेषां स्वाध्यायप्रेम साक्षादृष्टम् । तदतीव प्रबलमासीत् । स्वरे रुद्धेऽपि, व्याध्यशक्तशरीरे सत्यपि तेऽनेकमुहर्त्तान्यावत्शास्त्रपठनपाठनमननचिन्तनान्यकुर्वन् ।
ते सिद्धान्तप्रियतया सत्यपालने सत्यप्रचारे च दृढा