________________
समतासागरचरितम्
तेषामुपर्यवर्षत् । इदं तु तेषां योग्यताया फलमासीत् । योग्यसत्कारकरणं गुरुदेवकर्त्तव्यमस्ति । समदृष्टिरित्थं सिध्यति । गुरुकृपा तु कल्पलताऽस्ति तस्याः स्वादुफलानां रसास्वादं भोक्तैव जानाति, वर्णनेन तज्ज्ञापयितुं न शक्यम् । तेषां योग्यतां दृष्ट्वा गुरुदेवैः वि.सं. २०१२ वर्षे तेभ्यो गणिपदं दत्तं वि.सं. २०१५ वर्षे च पन्न्यासपदं दत्तम् । इत्थं त एकमुच्चैः पदमारोहिताः ।
ततस्ते पदस्था उत्तमपञ्चदशशिष्यप्रशिष्यादीनां गुरवो जाताः । तथापि तेषां सेवाभावना नाऽहीयत किन्तूत्तरोतरमवर्धत ।
१०७
विनयवैयावृत्त्यस्वाध्यायध्यानाद्यभ्यन्तरतपोभिः सह ते बाह्यतपोऽर्थमपि प्रभूतमुद्यममकुर्वन् । ततो नित्यैकाशनैः सह ते वर्धमानतपस एकोनचत्वारिंशदोलीः कृतवन्तः ।
गुजरातमहाराष्ट्रमुम्बापुरीमरुभूमिसौराष्ट्रादिविविधप्रदेशेषु विहरणेऽपि तेषामियं साधनाऽविरताऽऽसीत् । परिषहाः सोढव्या इति तेषां ध्येयमासीत् । ततः प्रतिकूलतासु प्रसन्नताऽनुकूलतासु चानादरस्तेषां प्रत्येकप्रवृत्तावदृश्यत । प्राकृतजना अनुकूलतां मार्गयन्ति । तदैते महापुरुषास्तु ता अनादृत्य
प्रसन्ना अभवन् ।
इत्थं स्वस्थशरीरेण बाह्याभ्यन्तरतपः कृत्वा तैः प्रभूतः कर्मकचवरोऽपास्तः । तथापि जन्मान्तरकृताशातावेदनीयोदयेन वि.सं. २००७ वर्षात्प्रभृति ते केन्सरमहाव्याधिना पीडिता आसन् ।
समता सागरचरितम्
प्राकृतजनो रोगेण पराभूयते, साधनां च त्यजति । पद्मविजयानां जीवने तु विपरितं सञ्जातम् । रोगेऽपि तेषां साधना गुरुसेवा चाविरताऽऽसीत् । रोगेण ते न पराभूताः । किन्तु गुरुकृपाबलप्रकटितसत्त्वमवलम्ब्य रोग्यवस्थायां तेऽधिकं जागरुका आसन् । राजनगरसुरेन्द्रनगरपिण्डवाडाशिवगञ्जचातुर्मासेषु तैश्चतुर्दशचतुर्विंशतिदशत्रिंशदुपवासोग्रतपश्चर्याः कृताः । ततः सर्व आश्चर्यचकिता जाताः । सर्वैश्च तेषामनुमोदनाप्रशंसाः कृताः । तेषामुग्रसाधनया सहस्राणि हृदयान्यनमन् । अद्य तान्स्मृत्वा प्रसन्नतामनुभवन्ति ।
इत्थं गुरुकृपाबलप्रकटितविविधगुणैरात्मानं ते व्यभूषयन् स्वपरकल्याणमकुर्वन् । वि.सं. २०१७ वर्षे श्रावणकृष्णैकादश्यां योगलभ्यापूर्वसमाधिसमतापूर्वकं कालगताः ।
अन्तिमसमये पञ्चाशत्साधवस्तेषां सेवायां प्रसन्नचित्तेनाऽहर्निशमुद्यता आसन् । सततं नमस्कारमहामन्त्र - जापध्यानश्रवणानि प्रावर्त्तन्त । अन्तिमाराधनाकारणतत्पराः प्रभूता गुरुवर्या उपस्थिता आसन् । गुरुजनसूचनाप्रेरणानां प्रसन्नचित्तेन पानं तेऽकुर्वन् । तदानीमिदं सर्वं वैशिष्ट्ययुक्तमासीत् । तद्द्रष्टुः मरणभयमनाशयत्तादृशपण्डिमरणाभिलाषमप्यकारयत् । तद्भक्त्यंशप्राप्त्युद्देशेन तत्संयमजीवनविनयकरणोद्देशेन वा साधुभिर्घोषितं स्वाध्यायतपआदिकं श्रावकैश्च कृतं पुण्यदानादिकं विशिष्टमासीत् । सर्वेषां हृदयान्येकध्वनिनाकथयन् यत्तादृशशिष्यगुरुयोगस्तादृशसाधना चानेकभवसाधनाबललभ्यैव ।
१०८