________________
* समतासागरचरितम्
aftegort- १०३
+ १०४
namkarankargam- समतासागरचरितम् ।
ततोऽपि वाधिकं महत्त्वं गुरुभक्तेर्दर्शितम् । देवगुरू परम-: तत्त्वे । तयोरुपासनां विना तात्त्विकधर्मोदयो न भवति ।
जिनशासने नमस्कारमन्त्रं पापप्रणाशकं सर्वमङ्गलेषु च। प्रथमं मङ्गलं कीर्त्तितम् । तस्य कारणमपीदमेव यत्तेन पञ्चपरमेष्ठ्यात्मकदेवगुरू नमस्क्रियेते । अर्थात् देवगुरुसेवा सर्वपापानि प्रणाश्य सर्वकल्याणानि साधयति । मनुष्यो जायते जीवति म्रियते च । किन्तु देवगुरुभक्तिद्वारेणाऽन्यजीवमार्गदर्शकजीवनजीवितारो विरलाः सन्ति । तेषामेव ! जीवनं स्वपरोपासकं भवति, चिरं तेषां स्मरणवन्दनादिभिरन्ये । जीवा आराधका भवन्ति ।
अतीतकाले तु एतादृशादर्शजीवनजीवितारोऽनन्ता । महात्मानो भूतपूर्वाः । सम्प्रत्यपि यथाशक्यं शोभनं जीवनं । जीवितुं शक्यमित्यवाप्तगुरुभक्तिप्रशस्तफलाः पद्मविजया अदर्शयन् । तेषां जीवनं साधकस्य बोधप्रदमासीत्साधनायाञ्च प्रेरणादाय्यासीत् ।
वि.सं.१९६९ वर्षे राजनगरे कालुशीपोलमध्ये 'भगत' अपरनामप्रसिद्धश्राद्धवर्यमनसुखरामपुत्रचीमनलालश्राद्धगृहे ते जाताः। तेषां माता भूरीबाइश्राविकाऽऽसीत्। तेषां नाम तु : पोपटलाल आसीत् । श्राद्धवर्यचीमनलालस्य त्रयो पुत्रा एका । च पुत्री यौवनेऽपि भोगांस्त्यक्त्वा दीक्षिताः । ततो ज्ञायते यत्तेषां परिवारे धार्मिकसंस्कारकुलाचारधर्माचारपालनानि : वैशिष्ट्ययुक्तान्यासन् ।
पोपटलालेन धार्मिकशिक्षणेन सह व्यावहारिकशिक्षण
मपि प्रभूतं प्राप्तम् । ते सप्तमकक्षोत्तीर्णा आसन् । आङ्ग्लभाषायाञ्च तैर्मेट्रिकपरीक्षोत्तीर्णा । तथापि यज्ज्ञानं साम्प्रतीनपुद्गलाकृष्टनिःसत्त्वमनुष्यैर्मलिनीक्रियते तज्ज्ञानं तैस्त्यागवैराग्यभावनाभिभूषितम् ।।
कुलाचारधर्माचारव्यावहारिकज्ञानादात्मकल्याणप्रेरणा प्राप्य ते द्वाविंशतिवर्षयौवनवयसि वि.सं.१९९१ वर्षे पोषमासे स्वज्येष्ठभ्रात्रा कान्तिलालेन सह सिद्धान्तमहोदधिप्रेमसूरीश्वरवरदहस्तेन प्रव्रज्यां प्राप्य मुनिभानुविजयानां शिष्या । मुनिपद्मविजया जाताः । साधुवेषस्वीकरणमन्यत्साधुताप्रकटनमन्यत् । तेषामुद्देशः साधुताप्रकटनार्थमासीत् । ते ! सदैव जीवनशुद्धिमकाङ्क्षन् । यौवनमध्याह्ने जीवनशुद्धिभावनाविर्भावः पवित्रपुण्योदयं द्योतयति । पुण्योदयं विना पवित्रं मनो दुर्लभम्, मनःपावित्र्यं विना जीवनशुद्धिपरमपावनभावनाप्रादुर्भावो दुर्लभः । ___साधुजीवनं तु विषमपथप्रवासः । सामान्यतया मुनिजीवने कष्टा न सन्ति, यत आर्यदेशे साधवः सदैवोचैःस्थानस्थायिनः सन्ति । ततः सर्वत्र ते स्वागतसत्कारौ प्राप्नुवन्त्यनुकूलाहारजलवस्त्रपात्रवासादिकं चावश्यकतातोऽधिकं साम्प्रतीनभक्तवर्गः प्रयच्छति ।
किन्तु जीवनशुद्धिध्येय इदं कष्टरुपम् । त्यागवैराग्याभ्यां जीवनं विशुद्धं चिकीर्षुस्तु तदुपद्रवरुपं मन्यते । यतोऽनादिवासनाप्रभावेण तज्जीवमुत्पथे नयति । इतोऽ नुकूलजीवनसामग्रीयथेच्छप्राप्तिरितश्च तत्प्रलोभनान्मनो निरोद्धव्यम् ।