________________
में समतासागरचरितम् +0mentarger- १०१
4 १०२ %ari
krama- समतासागरचरितम्
ध्यानमेवाऽध्यायन् । इदं त्वाश्चर्यम् । ते विद्यावन्तो विनयवन्तः संयमिनः शीलवन्तः गुरुनिश्रावन्तः शिष्यपरिवारवन्तो वक्तारो लेखकाः पठनपाठनशक्तिमन्तः, कोकिलकण्ठाः सहनशीलास्तपःशक्तिमन्तः सर्वप्रेमवन्त आसन् । अकस्माक्रूरकर्मणा तैः सह विग्रहः कृतः । केन्सरमहाव्याधिना सर्वाऽनुकूलता प्रतिकूलतास्वरुपा जाता। तेन तेषां स्वपरहितकारकाः काश्चिच्छक्तयो रुद्धाः। सर्वप्रथम भाषाशक्ती रुद्धा । तथाप्यात्महितसाधनाध्यात्मिकशक्तिमन्तस्त आसन्। ततः कर्मराजः पराभूतः। तेऽभ्यन्तरसाधनायां न्यमज्जन् ।। यथा यथा व्याधिरवर्धत तथा तथा ते ध्यानानुप्रेक्षाजाप-: स्वाध्यायादिकमवर्धयन्। फलतस्तेषामन्तिमसमय आराधनामयः सञ्जातः । तेषां सर्वे संयोगाः सानुकूला जाताः । अहर्निशं पञ्चपरमेष्ठिदर्शनं, पञ्चपरमेष्ठिस्मरणं, चतुःशरणस्वीकारो, दुष्कृतगर्हणं, सुकृतानुमोदनं, सर्वकल्याणभावना, महाव्रतोचारणं, क्षमापना, ऽऽलोचना, 'चउशरण-आउरपचक्खाण' श्रवणं, पुण्यप्रकाशस्तवनश्रवणं- इति तेषां साधनांशाः । तेषामेकैव हृदयभावनाऽऽसीत्-समाधिमरणेन मर्त्तव्यम् । तथैव च जातम् । श्रावणकृष्णैकादशीतिथौ : मंगलवासरे मध्याह्नसमये प्रेमसूरीश्वरान्यमुनिमण्डलोपस्थितौ स्वगुरुदेवमुखात् 'खामेमि...' 'नमो अरिहंताणं' इत्यादिध्वनि शृण्वन्तस्ते देहमत्यजन् । देहत्यागानन्तरमपि तेषां मुखमुद्रायाः प्रसन्नता पूर्ववदेवाऽऽसीत् । ततस्तज्जीवेन देहस्त्यक्तो न वेति संशयसमाधानमपि स्तोककालानन्तरमेवाजायत ।
तेषां मरणं यैर्दृष्टं तेषां मनसि तादृशमरणेन मरणस्य मनोरथाः प्रादुरभवन् । तेषां दर्शनार्थमागच्छतां भव्यात्मनां हृदये जैनमुनिगुरुकुलवासं प्रत्यपूर्वा श्रद्धाऽऽविरभवत्। अपूर्वो मरणविधिर्भव्यो गुरुकुलवासो ग्लानवैयावृत्त्यनिमित्तं मुनीनां : तत्परता प्रेमसूरीश्वराणां वत्सलता सांसारिकज्येष्ठभ्रातृसंयमपक्षगुरुभानुविजयानां स्नेहरागमुल्लङ्घ्याराधनाकारणैकभावना एतानि वस्तून्युत्तरोत्तरप्रकर्षवन्त्याऽऽसन् । जीवन्वा म्रियन्वा नीरोगी वा रोगी वा पुण्यशाली पुरुषोऽनेकधर्मार्थिनामाराधनाऽऽलम्बनीभवतीति पद्मविजयानां जीवने प्रत्यक्षेण दृष्टम्।। तेषां परमोत्तमाराधनाबीजं तु विनय आसीत् । गुरुचरणयोजीवनसर्वस्वसमर्पणं तेषां सर्वसिद्धीनां बीजमासीत् । उत्तमजातिकुलोत्पत्त्युत्तमगुरुसेवास्वाध्यायोपयोग-निर्विकारयौवनप्रभुभक्ति-संवेग-निर्वेद-भवभय-चतुर्गतिदुःखनिर्वेदादयः पुण्यानुबन्धिपुण्योदयेन प्राप्यन्ते । तान्प्राप्य पद्मविजयैरपूर्वमात्मकार्य स्वयं साधितमन्यैश्च साधितम् । तेषां भूरि भूर्यनुमोदनां करोमि । तेषामाराधनामयं जीवनमायतावनेकेभ्यः प्रेरणां दास्यति इति तु निर्विवादम् । तेषां संयमविशुद्धिचिन्तामुमुक्ष्वाराधनायोजनकुशलताभ्यां प्रेमसूरीश्वराः स्वयं मुग्धा आसन् । तेषामात्मा शान्तिं प्राप्नोत्वित्यभ्यर्थये। ७) गुरुभक्तिस्तत्स्वादुफलानि च ।
- पंन्यासभद्रडकरविजयाः (पश्चात्
आ.भद्रकरसूीरश्वराः, सिद्धिसूरिसमुदायवर्तिनः) । सर्वास्तिकदर्शनेष्वात्मशुद्ध्यर्थं देवोपासनया तुल्यं
-
-
-