________________
में समतासागरचरितम्
-
-
९३
तृतीयभवे मुक्तिं प्राप्नुवन्ति' संयमजीवनोगसाधनया पण्डितमरणसाधनया च तैः संसारः परिमितः कृतः ।
वि.सं.१९६९ वर्ष आषाढशुक्लनवम्यामारब्धा जीवनयात्राऽष्टचत्वारिंशद्वर्षानन्तरं वि.सं.२०१७ वर्षे श्रावणकृष्णैकादश्यां समाप्ता । वि.सं.१९९१ वर्षे पौषशुक्लद्वादश्यां प्रारब्धा संयमयात्राऽपि षड्विंशतिवर्षानन्तरं वि.सं.२०१७ श्रावणकृष्णैकादश्यामपरता।
ते त्वधिकसाधनाकरणायान्यत्र गताः । किन्त्वनेकसाधका आधारविहीना जाताः । गुरुजनास्तु सहायाश्रितरहिता जाताः । सोऽप्यपूर्वा हानिरभवत् । अत ! एव प्रेमसूरीश्वराणां मुखकमलात्तदोद्गारा निःसृताः- 'मे दक्षिणहस्तो नष्टः ।'
पद्मविजयानां स्वर्गमनोदन्तं तूर्णं नगरे प्रासरत् । तेषां देहदर्शनार्थं जैनजैनेतरे विशालसङ्ख्यायामुपाश्रयमागताः। आपणाः पिहिताः । स्तोककालेन सम्पूर्ण नगरमुदासीनमभवत् । सर्वे निरुत्साहा जाताः । तेषां देहदर्शनेन सर्वे तेषां संयमजीवनानुमोदनामकुर्वन् । प्रेमसूरीश्वरादिभिस्तदेहो व्युत्सृज्य श्रीसङ्घस्य समर्पितः । श्रीसङ्घनाऽपि स्नानविलेपनवस्त्रादिभिः सो विभूषितः । महार्हवस्त्रविभूषिता कलशसहिता शिबिकाssनायिता । तत्र तद्देहः स्थापितः । अन्तिमलाभग्रहणार्थं जनोत्साहोऽपरिमित आसीत् । स्वर्गमनानन्तरं पद्मविजयदेहमुखकमलं तेजसाऽदीप्यत । ते ध्यानमग्ना इवाऽदृश्यन्त ।
बाष्पार्द्रनेत्रैस्तेषां देहः पञ्चवादने 'जय जय नन्दा जय'
९४ ringtoney - समतासागरचरितम् । जय भद्दा' इतिघोषणापूर्वकं विभूषितशिबिकायां स्थापितः । कुंकुम-धूप-पुष्पादिभिर्वातावरणमदीप्यत । गगनभेदितूर्यनादैः स्मशानयात्रा प्रारब्धा । अष्टादशापि वर्णाः स्मशानयात्रायां । सम्मीलिता । अद्भूतमपूर्वञ्च दृश्यमाविरभवत् ।
स्मशानयात्रा त्रिमुहूर्त्तान्यावत्सम्पूर्णनगरेऽभ्रमत् । ततो ऽग्निसंस्कारस्थल आगच्छत् । तत्स्थलं तु मनरूपजीपुत्राचलदासजीश्रेष्ठिनोपायनीकृतम् । सर्वैर्नगरजनै व्याञ्जलिर्दत्ता। स्तोककालेन श्रीखण्डकाष्ठराशिरभवत् । विपुला चितिः सज्जिता । उत्सर्पिणीपूर्वकं भाटियाबाबुलालश्राद्धेन दुःखितहृदयेनाऽग्निसंस्कारः कृतः । अग्निसंस्कारे जात एवैका । चमत्कारिघटना घटिता । पद्मविजयानां दक्षिणाक्षि पेरेलीसीसरोगेणाद्वादशमासैः पिहितमासीत् । अग्निसंस्कारे जाते तेषामुभेऽक्षिणी क्षणमात्रमुद्घटिते । तेषां मुखे हास्यमभवत्। इमां चमत्कृतिं द्रष्टुं जनाः प्रभूतसङ्ख्यायामागच्छन्।
सप्तसहस्रजना अन्तिमविधावागताः । सर्व उदासीनहृदयेन प्रतिगताः ।
एको महानाध्यात्मिकसूर्योऽस्तङ्गतः ।
शासनस्य महार्हरत्नं नष्टम् । श्रीसङ्घादेकोऽतिमहान्-साधक-सर्वविरतिधरस्तिरोऽभवत् । जनमुखारविन्दाद्वचनानि प्रकटितानि ।
गुरुदेवा धन्या आसन् ! गुरुदेवा महामुनीश्वरा आसन् ! गुरुदेवा लोकोत्तरमहापुरुषा आसन् !
-
+