________________
समतासागरचरितम् Agrammarward-८९०
९०
tartanka
- समतासागरचरितम् ।
मया न भेतव्यं । ममात्मैव ममालम्बनम् । ममात्मैव ज्ञानदर्शनचारित्रात्मकोऽस्ति । ममात्मा शश्वदस्ति । सः ज्ञानदर्शनचारित्रसहितोऽस्ति । बाह्यवस्तूनि कर्मसंयोगेन लभ्यन्ते। तानि त्रिविधं त्रिविधेन व्युत्सृजामि । ममात्मानन्तवीर्यवानस्ति। सो सिद्धसाधर्मिकोऽस्ति, सिद्धात्मकोऽस्ति । अयमात्मैव परमतत्त्वं, आत्मैव परमज्ञानं । सर्वकर्मपाशविमुक्तामूर्तातीन्द्रियात्मानमात्मन्यात्मना द्रष्टुं प्रयतितव्यम् । तत आत्मन्येवानन्दमय-शुद्धचिदात्मक-अविनश्वरज्योतिर्मयात्मस्वरुपदर्शनं भविष्यति ।
पद्मविजया अपि गुरुजनदत्तप्रेरणामृतमानन्दोल्लासपूर्वकमपिबन्। ते स्वयं समाध्यर्थं प्रयत्नशीला अभवन् ।
पन्न्यासभानुविजया अपि नमस्कारमन्त्र-चत्तारिशरणंखामेमि सव्वजीवे इत्यादिसमाधिप्रेरकश्लोकान्श्रावयित्वा तान्समाधौ स्थिर्यकुर्वन् । पूज्ययशोदेवसूरिपन्न्यासत्रिलोचनविजयादयोऽपि पुनः पुनो योग्यानि सूचनानि कृतवन्तः ।। संवेगवर्धकनूतनवाक्यान्यश्रावयन् ।
पद्मविजयानां सांसारिकमातृभ्रातृभगिनीमातुलादिविशालकुटुम्बमपि वन्दनार्थमागतम् । सर्वतोऽनेकभव्यात्मानस्तेषां सुखशाताप्रच्छनार्थमागताः । तेऽपि हस्तेन सर्वेभ्योधर्मलाभाशिषं दत्तवन्तः। मुखोपरि स्मितं कृत्वा प्रसन्नतां: दर्शितवन्तः । सर्वे तेषामाराधनां दृष्ट्वा भूरि भूर्यनुमोदना-1 मकुर्वन् ।
दिवसा व्यतीताः । उदरस्थछिद्रावस्रवणेन पुष्टिस्तु रुदैव । अशक्तिवृध्दा । हस्तपादाः शीतला जाताः।।
स्वयमुत्थाननिषीदनेऽपि ते कर्तुं नाशक्नुवन् । तृषा तु बाढमपीड्यत्। किन्तु जलबिन्दुरप्युदरे न प्राविशत्। न केवलमेतत्, पोषणाभावेन ज्ञानतन्तवो निर्बला जाताः। ततस्तेषां स्मरणशक्तिरपि हीनाऽभवत् । ते नमस्कारार्हदादिशरणश्रवणार्थमत्युत्का आसन् । रात्रावपि ते स्वप्तुं नाशक्नुवन्।
ततो रात्रावपि श्रोतुमैच्छन् । गुरुजनमुनयस्तेषामिच्छा । अपूरयन् । भयङ्करव्याधौ क्षुत्तृड्वेदना शारीरिकमानसिक-: निर्बलता चासीत् । तथापि पापभीरवस्तेऽहंदादिपदान्येव । श्रोतुमभ्यलषन् । श्रावयितुरनन्यमनस्कतया तेऽशृण्वन् ।। दशदिवसान्यावत्तु निखिलोपाश्रयो नमस्कारमङ्गलध्वनिनाऽगुञ्जत् । तेषां स्वान्तिमाराधनार्थमनुकूलसंयोगाः समीपे योजिताः । तेषामेकैवान्तिमेच्छाऽऽसीद्यत्- 'गुरुदेवाके मस्तकं विमुच्य तेषां मुखकमलान्नमस्कारमन्त्रं शृण्वता मया परलोकं प्रयातव्यम् ।' आदशवर्षात् प्रारब्धरोगपीडाः कदाचिदतीव तीव्रा अभवंस्तदा तेऽशङ्कन्ताऽन्तिमसमये कथमहं समाधि लप्स्ये । इमां च शङ्का गुरुदेवसमक्ष तेऽनेकशः प्रकाशितवन्तः । गुरुदेवा अपि वात्सल्यपूर्णहृदयेन तानाश्वासितवन्तः- 'समाधिर्न शकनीया । त्वमवश्यं समाधि : लप्स्यसे। यदि त्वं समाधिं न लप्स्यसे तीन्यः कः समाधि लप्स्यते ? यो यावज्जीवं समर्पितभावं धारयति तस्यावश्यं समाधिः सुलभा भवति ।' गुरुजनाश्वसनेन तेऽतीव स्वस्था अभवन् सोत्साहं चाराधनायां न्यमज्जन् ।
श्रावणकृष्णदशमीरात्रौ मानसिकनिर्बलता वृद्धा । ते