________________
f८०
%e0
%antra - समतासागरचरितम् ।
, समतासागरचरितम् meaning ७९
पारणानन्तरं स्तोकदिनानि तु तेषां स्वास्थ्यं सुचार्वभवत् । किन्तु तत्पश्चादेको नव उपद्रवः सञ्जातः । नलिकाया : आकर्षणं प्रबलमभवत् । मुम्बापूर्या हरिभाइडोक्टर आहूतः। तेन मुखगतपेरेलीसीसरोगस्यौषधं सूचितम्। किन्तु नलिकायाआकर्षणं तु प्रवर्त्तमानमेवाभवत् । डोक्टराभिप्रायेण नूतननलिका योजनं निश्चितम् । सिरोहीनगरात्शस्त्रक्रियानिष्णातो. डोक्टर आहूतः । उदरछिद्रं समकुचत्, ततस्तस्य विस्तारार्थ पृथुलशलाकास्तच्छिद्रे प्रवेशिताः। तदा तेषां शरीरमत्यन्तमशक्तमासीत्, पीडा त्वसह्याऽऽसीत्। तदृश्यं तु द्रष्टुरपि । त्रासजनकमासीत् । स्तोकदिनानि तु नूतननलिका कार्य : कृतवती, किन्त्वन्यदा रात्रौ नलिकायोजनप्रदेशे तीव्रा वेदना जाता। बद्धपट्टे शिथीलीकृते तु नलिका बहिर्निर्गता । परिणामतोऽन्नपाने रुद्धे। कर्मपरवशजीवस्येयं कीदृशी शोचनीयदशा। सिरोहीनगरात्सर्जनडोक्टर आकारितः। सायंकाले डोक्टर आगतः । यदा नूतननलिका योजिता तदा
सूर्योऽस्तं जिममिषुरासीत्। ततः केवलं पानीयपानमेव - कर्तुमशक्नुवंस्ते ।
शिवगञ्ज चातुर्मासं समाप्य प्रेमसूरीश्वराः मृगशीर्षकृष्णदशम्यां विहृताः। सीलदरग्रामे रानाजीमोटाजीश्रावकाभ्यामुपधानतपः कारितम् । भव्यात्मनां शतैरुधानतप ऊढः। उपधानतपसि च पूज्यानां प्रेरणयानेकाराधकैरष्टोपवासादिका * विशेषतपश्चर्याः कृताः । किञ्च तेषां प्रेरणया निविमध्येऽ
प्याराधकाः परिमितान्येव द्रव्याण्यभुञ्जन् । तथा विविधाभिग्रहैराराधकाः स्वजीवनं पवित्रं कृतवन्तः ।
तत्रापि तेषां समाधिसाधना प्रवर्त्तमानैवाऽऽसीत् । स्वास्थ्येऽचारुण्यपि शास्त्रपठनेन संवेगरसवृद्धिं ते प्रतिदिनमकुर्वन् । अन्यदा पुनरपि रुजा प्रहारः कृतः । यथा - समुद्रमध्ये काष्ठफलकं योऽवलम्बते सो न निमज्जति, तथैव भयङ्कररोगप्रहारेष्वपि यो देवगुरुशरणमाश्रयति सोऽसमाधौ न निमज्जति । पद्मविजयैरपि देवगुरुशरण
मवलम्ब्य लेशमात्रार्तध्यानेन विना प्रहाराः सोढाः ।। म सीलदरउपधानतपःपूर्णाहूत्यनन्तरं पूज्याः सपरिवाराः पालनपूरं प्राप्ताः । पंन्यासभानुविजयानां वैराग्यनिर्भरप्रवचन-- स्तत्रस्थलोकाः प्रभाविताः । चैत्रमासौल्याराधनाऽपि तत्रैव जाता। वीरप्रभोर्जन्मकल्याणकदिने भव्यो महोत्सवः कृतः । तदा शालासु सत्रसमाप्तिर्जाता । ततो विद्यार्थिकृते भानुविजयानां तत्त्वज्ञानवाचनाः प्रारब्धाः । अष्टापदपूजाऽऽपि तैरर्थविवेचनेन सह सुष्टु कारिता । पद्मविजयाः प्रतिदिनं: भानुविजयानां प्रवचनान्यतीव बहुमानपूर्वकमशृण्वन् । व्याख्यानश्रवणे ते तल्लीनीभूय स्वात्मानं भावितवन्तः । मुहुर्मुहुस्ते आत्मनिरीक्षणं कृतवन्तो यत्- 'मयि के दोषाः सन्ति ? के च गुणा न सन्ति ?' प्रभुभक्तिं दृष्ट्वा ते हर्षभरेण पुलकिता अभवन् ।
पालनपूरे पूज्या द्विमासौ स्थिताः । तदा तीव्र घर्माऽऽसीत् । तथापि पद्मविजयास्तु तपोरागरञ्जिता आसन्।
-
-