________________
में समतासागरचरितम् -Matarafamitractor-
८१
८२
earriersark- समतासागरचरितम् ।
--449
ततस्तैश्चतुरुपवासाष्टमषष्ठोपवासप्रकीर्णकतपश्चर्याः कृताः ।। इत्थं तैरष्टादशोपवासाः कृताः । तेन सह गुरुदेवसूचनया , तैर्नेमिचन्द्रसूरिकृतमहावीरचरियं पठितमनुप्रेक्षितच । अयं ग्रन्थोऽनेकोपदेशैः पूर्णोऽस्ति, संवेगवैराग्यवृद्धितत्परोऽस्ति । एनं पठद्भिस्तैरनेकशोभनप्रसङ्गोपदेशाः स्वपुस्तके लिखिताः। तांश्च ते मुहुर्मुहुरपठन्ननुप्रैक्षन्ताभावयंश्च । तत्प्रभावेणातुलवेदनास्वद्भूतसमाधिं तेऽनुभूतवन्तः। स्वास्थ्यानुकूलतया पालनपूरे त उपाश्रयाग्रस्थनगरप्रेष्ठिविशालहर्योपरिभूमिकायां स्थिताः । नगरश्रेष्ठ्यपीदृगविषमपरिस्थितावपि तेषामद्भूतसमाधिसहनशीलतां ज्ञानादिसाधनामष्टमादितपःसाधनां विलोक्याऽऽश्चर्यचकितो जातः । स्वजीवनेऽदृष्टपूर्वं तेन तदानीं - विलोकितम् ।
पालनपूरात्पूज्याः विशालपरिवारेण सह डीसानगरं प्रति विहृताः । डीसासङ्घन पूज्यानां सोल्लासं स्वागतं कृतम्। प्रवचनश्रेणयः प्रारब्धाः । जनोत्साहवर्धनात् श्रीशंखेश्वरपार्श्वनाथप्रभोरष्टमतपः समूहमध्य आयोजितम् । स्नात्रजापध्यानपार्श्वप्रभुजीवनचरित्रप्रवचनादिभिरद्भूताराधनाऽभवत् । पूज्याः सपरिवारा डीसानगरे स्तोकदिनानि स्थित्वा नूतनडीसानगरं प्राप्ताः । पूज्यानां जीवनं पूर्वमहामुनिसदृशमासीत्। तदृष्ट्वा श्रीसङ्घनाऽऽश्चर्यमनुभूतम् । पूज्यपन्न्यासभानुविजयप्रवचनैस्तत्रापि जनाः सुष्ठवाकृष्टाः। तदानीमेको मुनिग्लानो जातः । ततः पूज्यास्तत्राधिकं स्थिताः। पद्मविजयास्वा
स्थ्यमुनिग्लान्यादि कारणाड्डिसासङ्घन पूज्याः सपरि-: वाराश्चातुर्मासार्थ विज्ञप्ताः । तैरतीवाग्रहः कृतः । किन्तु पिण्डवाडानगरे चातुर्मासं निश्चितं, ततो ज्येष्ठमासे पूज्याः पिण्डवाडा प्रति विहृताः। अध्वनि वृष्ट्याधुपद्रवेषु भवत्स्वपि पूज्याः सपरिवाराः पिण्डवाडां प्राप्ताः ।
चरमं चातुर्मासम् । पूज्यैर्विशालपरिवारेण सह पिण्डवाडानगरे प्रवेशः कृतः।। तदा पूज्ययशोदेवसूरयः पंन्यासभद्रङ्करविजयाः पंन्यासमलयविजयाः पंन्यासत्रिलोचनविजयाः पंन्यासभानुविजयाः । पंन्यासपद्मविजयाश्च तैः सहैवाऽऽसन् ।
पिण्डवाडाप्रवेशानन्तरमेव दीर्घतपश्चर्यामनोरथेन सह । तैरुपवासाः प्रारब्धाः । तेषां हृदय एकैव भावनाऽऽसीत्'कर्मराजेनान्तिमं युद्धं कृत्वा संहननाभावाशक्यनिर्मूलनाशः सः प्रहारैर्जीर्णः कर्त्तव्यः । तत्कृते च सर्व बलं । प्रयोक्तव्यम् । तेषां दर्शनं पूर्वर्षीन् स्मारितवत् । पुष्ट्यभावकृशतायां तेऽधिकं प्रहरणमनोरथानकुर्वन् । मनुष्य इक्षुदण्डं यन्त्रे प्रवेशयति, यन्त्रं चलति, रसो निर्गच्छति, शुष्कत्वक् बहिरागच्छति । किन्तु मनुष्य एतावन्मात्रेण न संतुष्यति । सः शुष्कत्वचं कचवरे न प्रक्षिपति । किन्तु पुनस्तां यन्त्रे प्रवेशयति, रसं च निष्कासयति । पुनस्तृतीयकृत्वोऽपि सस्तथैव करोति । सः शुष्कत्वचं सम्पूर्णतया नीरसीकृत्यैव कचवरे क्षिपति, न तु तदर्वाग् । पद्मविजयाः