________________
* समतासागरचरितम्
aftegort- ७३
f ७४
generation- समतासागरचरितम् ।
दाचार्यदेवश्रीमद्विजयप्रेमसूरीश्वराः। संयमकठोरसाधनां कृत्वा : स्वात्मशुद्धिं प्राप्योत्तमसंयमिसार्धद्विशतसाधुपरिवारं सृष्ट्वा : श्रीसङ्घाग्रगण्यपदविराजमानान्पूज्यपादप्रेमसूरीश्व-रान्प्रति पिण्डवाडासङ्घोऽतीव बहुमानादरपूर्ण आसीत् । ते पूज्यान्पिण्डवाडानगरस्य गौरवं मतवन्तः। ततस्तेषां हस्तेनैव प्रतिष्ठाकारणाय ते कृतनिश्चया आसन् । तत्कृते च विशालपरिवारेण सह पिण्डवाडानगरे पादावधारणाय ते! पूज्यान्विज्ञपितवन्तः । पद्मविजयानामेकैव भावनाऽऽसीत्अन्तिमक्षणं यावद्गुरुनिश्रायामेव वर्तितव्यम् । तेषां निश्रा न । त्यक्तव्या । ततः पूज्यैः सहैव पद्मविजया अपि सुरेन्द्र-१ नगरादमदावादं प्रति विहृताः । राजनगरे डोक्टरचिकित्सार्थं ते स्वगुरुदेवैः सह स्थिताः, पूज्याश्चान्यैः साधुभिः सह । लिंबोदरानिवासिमानचंदपुत्रबाबुभाईश्राद्धप्रव्रज्यानिमित्तं लिम्बोदरां प्रति गताः । पूज्यनिश्रायां दीक्षामहोत्सवो भव्यतया सम्पन्नः। नूतनदीक्षितमुनिविनयचन्द्रविजयश्च पूज्यनररत्नविजयानां शिष्यो जातः ।
पूज्यभानुविजयै राजनगरचातुर्मासे ललितविस्तराग्रन्थोपरि वाचनाः प्रदत्ता आसन् । तेषामवतरणं कृत्वा मुद्रापितम् । तच 'परमतेज'रुपेण प्रकाशितम् । राजनगरे 'परमतेज भाग-१' ग्रन्थस्य शोभायात्राऽऽयोजिता । प्रकाशविद्यालयपटांगणे च जामनगरनिवासिदोशीकालीदासपुत्रा-: मृतलालश्राद्धहस्तेन ग्रन्थरत्नस्य विमोचनं जातम् । ।
राजनगरे डोक्टरदेसाइना पूज्यानां चिकित्सा कृता
पीडशमनार्थं कतिचित्सूचनानि कृतानि । पूज्यानां सहनशीलतां वीरतां च दृष्ट्वा डोक्टरोऽपि प्रभावितः ।
पद्मविजयाः स्वगुरुदेवैः सह विहृत्य महेसाणानगरे पूज्यपादप्रेमसूरीश्वराणां मीलिताः । चैत्रमासघर्मदिनेष्वपि पूज्यैः। सह तारङ्गाकुम्भारियाब्वादितीर्थस्पर्शनां कुर्वन्तस्ते पिण्डवाडां प्राप्ताः । तत्र चाञ्जनशलाकाप्रतिष्ठामहोत्सवोऽत्यंतोल्लासपूर्वकं प्रारब्धः । श्रीसोऽपारोत्साहोऽवर्त्तत । पूज्यैः सह शिष्यप्रशिष्यादिविशालसमुदाय आसीत् । शताधिकमुनिवरा : एकत्र सम्मीलिताः । पूज्ययशोदेवसूरयोऽप्यागता । प्रभृताः । पन्न्यासा आसन् । मुनयस्तु ततोऽप्यधिका आसन् ।। साध्व्योऽपि विशालसङ्ख्यायामासन् । तत्र पद्मविजयास्तपःकरणभावनां कृतवन्तः । तीव्रधर्मणि केन्सररोगिभिस्तैश्चतुर्दशोपवासाः कृताः। तदापि तेषामन्ननलिका तु : पिहिताऽऽसीत्, केवलं नालिकाद्वारेण द्रवपोषणमेव लब्धवन्तः। तदानीं शिवगञ्ज-सङ्घः पूज्यानां चातुर्मासाथ विज्ञप्ति कृतवान् । पूज्यैः सम्मतिर्दर्शिता । ततः वि.सं.२०१६ वर्षस्थचातुर्मासः शिवगञ्ज निर्णीतम्।
चमत्कृतिः । पिण्डवाडानगर एका चमत्कृतिर्घटिता । पिण्डवाडासो श्राविकासु कश्चिदिव्योपसर्गः प्रवर्त्तमान आसीत्। डाकिन्यस्तासां शरीरे प्राविशन् । ततस्ताः केशान्विरलीकृत्येतस्ततोऽभ्राम्यन् । पिण्डवाडासोऽनेकगृहेष्वेष उपद्रव आसीत् । सस्त्वनेकोपायैरपि न निवृत्तः । किन्तु पिण्ड