________________
समतासागरचरितम्
७१
सूत्रं संस्कृतप्राकृतविविधस्तोत्राणि चाश्रावयन् । पंन्यासभानुविजयाः स्वमधुरकण्ठेन खंधकर्ण्यवन्तिसुकुमालादीनां वैराग्यरसपूर्णाः स्वाध्यायाः श्रावितवन्तः । तात्त्विकप्रेरणा अपि ते दत्तवन्तः । अन्ये मुनिवरा अपि मुहुर्मुहुर्भावपूर्णस्तवनस्वाध्यायादिकं श्रावयित्वाऽनुपमां शान्तिमार्पयन् । प्रभुभक्तस्तेषामात्मा स्तोत्रस्तवनस्वाध्यायादिकं श्रुत्वाऽधिकाधिकं प्रसन्नोऽभवत् । समवसरणस्थितपरमात्मप्रतिकृतिं दृष्ट्वा ते भावजिनध्यानेऽपि तल्लीना अभवन् । रात्रौ नीरवा शान्तिरासीत्तथापि वेदनाभ्यस्ते स्वप्तुं नाशक्नुवन् । तदा ते हस्ते जापमालां गृहित्वा नमस्कारमन्त्रशंखेश्वरपार्श्वनाथमन्त्रादिविविधमन्त्रजापमकुर्वन् । किञ्च 'अरिहंतसिद्ध आयरियउवज्झायसाहू' इति षोडशाक्षरं मन्त्रं ते सततमजपन् । यथा यथा रोगबलमवर्धत तथा तथा तेषामात्मचिन्तनसंयमपरिणतिस्वाध्यायमग्नतापरमेष्ठिध्यानलीनता अवर्धन्त । अतूलात्मबलमहद्गुरुकृपाभ्यां तै रोगाः सोढाः संयमपरिणतिसहनशीलताविद्युत्वमत्कृत्या च सर्व आश्चर्यचकिताः कृताः । अपूर्वसमतासमाधिसहनशीलताभिस्तेषां भव्यो यशोदेहः सृष्टः। मुम्बापुर्या डोक्टरहरिर्द्विरागतः । सोऽप्याश्चर्यचकितः सञ्जातः केन्सरे समग्रशरीरव्याप्ते व्यक्तिर्जीवेदिति तु तस्य डोक्टरविज्ञाने नूत्नोऽनुभव आसीत् । दिपालिकादिनेषु पुनरपि व्याधिना प्रहारः कृतः । डोक्टरैरुपचारा निषिद्धाः । सर्वे चिन्तातुराः सञ्जाताः किन्तु प्रबलायुष्यकर्मणा ते जीविताः ।
* समतासागरचरितम्
चातुर्मासं समाप्तम् । तथापि तेषां ग्लानावस्थां विचिन्त्य पूज्यास्तत्राधिकं स्थिताः ।
७२
सुरेन्द्रनगरे एकादशमासस्थिरतायामैतिहासिकाराधनानां सर्जनं जातम् । न केवलं श्वेताम्बरमूर्त्तिपूजकसङ्घः किन्तु स्थानकवासिसङ्घोऽपि तेषां मेरुसमधीरतामप्रमत्ततां क्रियाजागृतिं मुनिकृतसेवां पूज्यकृतचिन्तां च दृष्ट्वा बहुमानेनाऽनमत्। सुरेन्द्रनगरसङ्घेन सम्पूर्णभक्तिभावेन वैयावृत्त्यं कृतम् । श्रीसङ्घेन सततं डोक्टराकारणौषधानयनपथ्यनिष्पादनादिभी रोगतीव्रप्रहारे चाहर्निशमुपस्थितेन भूत्वाऽतीवोच्चैः पुण्यमुपार्जितम्। सुरेन्द्रनगरनिवासिडुंगरशीपुत्ररतिलाल श्राद्धपरिवारेण दशमासान्यावत्सततं वर्धमानपरिणामेन वैयावृत्त्यं कृत्वाऽनन्यसदृशो भक्तिभावः प्रदर्शितः ।
भव्याराधनेतिहासं सृष्ट्वा, न केवलं प्रवचनैः किन्तु सर्वोत्तमगुरुकुलवासं दर्शयित्वा सहस्रेषु हृदयेषु जिनशासनबीजमारोप्य पूज्या सपरिवाराः सुरेन्द्रनगराद्विहृताः । तेषां गमनसमये श्रीसङ्घनेत्राणि बाष्पार्द्राणि सञ्जातानि । पिण्डवाडां प्रति ।
सुरेन्द्रनगरचातुर्मासे तत्पश्चादृतुबद्धकाले च पिण्डवाडासङ्घो जीर्णोद्धृतमहावीरस्वामिजिनप्रासादप्रतिष्ठार्थं पूज्यानां पिण्डवाडामागमनाय द्वित्रिकृत्वो विज्ञप्तिं कृतवान् । पिण्डवाडा तु पूज्यानां जन्मभूमिरासीत्। पिण्डवाडानिवासिश्राद्धवर्यभगवानजीश्राविकाकंकुबाईसुपुत्रप्रेमचन्द एव पूज्यपा