________________
में समतासागरचरितम् -goraamaagnore-- ६९
* ७०
amkarandargam- समतासागरचरितम् ।
जायन्ते सर्वं च बहिर्निर्गच्छति । केन्सरव्याधिरपि प्रसृत: आसीत् ।' इदं सर्वं तैः पूज्यानां ज्ञापितम् । पूज्यैरनुयुक्तं'अधुना किं क्रियताम् ?।'
डोक्टरेण जल्पितं- 'केन्सरस्य कोप्युपायो नास्ति । किन्तु रोगी यत्क्षुत्तृड्भ्यां पीड्यते तत्क्षुत्तृषोः प्रतिकारः कर्तुं । शक्यते । यद्युदरे शस्त्रक्रियया नलिका प्रक्षिप्यते तर्हि तया * द्रवपदार्थाः दातुं शक्ष्यन्ते । ततः क्षुत्तृट्पीडे प्रतिकृते भविष्यतः ।
उभयगुरुदेवैर्नलिकाक्षेपणार्थं डोक्टरायानुज्ञा दत्ता ।। तूर्णमुपाश्रय एव शस्त्रक्रियायाः सामग्य एकीकृताः ।। सुरेन्द्रनगरडोक्टरा अपि डोक्टरदस्तूरसाहाय्यार्थमागताः। शस्त्राण्युष्णीकृतानि, द्वे पट्टे एकोपर्यन्यत्संस्थाप्य तदुपरि पद्मविजयाः स्वापिताः । मध्ये निरंगी विस्तृता । सुरेन्द्रनगरडोक्टरसाहाय्येन डोक्टरदस्तूरेणोदरं विदार्य नलिका योजिता। ततः विदारितविभागस्तैः स्यूतः । कार्य समाप्तम् । तदा सूर्यास्तो न सञ्जातः । ततो डोक्टरेण क्षीरमानाय्य नलिकया द्रवपदार्थः कथं दातव्य इति दर्शितम् । द्रवदानानन्तरं नलिका कथं स्थगनीया तदपि तेन दर्शितम् ।
डोक्टरेण कथितं- शस्त्रक्रिया सफलीभूता । पद्मविजयाः जीविष्यन्ति । डोक्टरोद्गारांस्ते सर्वे सहर्ष स्वीकृतवन्तः । डोक्टरश्वकारपानार्थं गतः । प्रत्यागत्य गमनसमये पुनः चिकित्सा कृता । डोक्टरेभ्यः कतिचित्सूचनानि दत्तानि।। डोक्टरा राजकोट प्रतिगतः ।
___इत्थं मृत्योरेकप्रहारो निष्फलीकृतः । शस्त्रक्रियासमयदत्ताचेतनौषधप्रभावे हीयमाने तेषां शरीरे भयङ्करी पीडा सञ्जाता । परन्तु तत्क्षणे एव तैः प्रतिक्रमणं स्मृतम् । __मुनिभिस्ते प्रतिक्रमणं कारिताः । तादृक्स्थितावपि : प्रतिक्रमणजागृतिरतीव प्रबलाऽऽसीत् यत् प्रतिक्रमणकारकमुनिस्खलनां ते सम्मार्जितवन्तः । यद्यपि मृत्युप्रहारो निष्फलीकृतस्तथापि रात्रिस्तैरतीव वेदनायां व्यतीता ।। प्रत्युषसि प्रतिक्रमणप्रतिलेखनादिक्रियाः कृत्वा परमात्मचैत्यवन्दनं कृतम् । नमस्कारसहितप्रत्याख्यानसमय आगते नलिकया द्रवपदार्थो दत्तः । द्वित्रिनिर्जलोपवासपारणं जातम्। क्षुत्तृड्वेदना प्रशान्ता किन्तु व्याधिवेदनोच्छ्वासकफमस्तकपीडानेवाकर्षणाद्यनेकपीडास्तु प्राग्वदेवापीडयन् । डोक्टरेणैव कथितं यत्ताः पीडाः सोढव्या एव यतः केन्सरस्योपायो नास्ति। पूज्या अप्यत्यन्तसमतयैतत्वेदना असहन्त ।।
योग्यसमये शस्त्रक्रियाकरणेनैको मृत्युप्रहारो वञ्चितः । किन्तु केन्सरपीडा तु प्राग्वदेवाऽपीडयत् । उच्छ्वासकफविविधवेदनाः शरीरविविधभागानपीडयन्। एतान्कर्मप्रहारान्पूज्याः समाधिसन्नाहेन सुष्ठ सोढवन्तः। सम्पूर्ण दिनं रात्रिश्च भव्याराधनायां व्यतीते। पूज्यास्तु स्वीयां कृपां सततं तत्सुविनीतप्रशिष्योपरि वर्षितवन्तः । ते स्वयमासनादुत्थायानेकशो दिने ग्लानपद्मविजयासनसमीपे न्यषीदन् । शास्त्रसारभूतशोभनसंक्षिप्तवाक्यानि श्रावयित्वा तेषां समाधि दृढामकुर्वन् । पंन्यासकान्तिविजयाः प्रतिदिनमेकघण्टां पंच