________________
4
६६
0+ka+tor0
- समतासागरचरितम् ।।
समतासागरचरितम् -00- rajapanie- ६५ पंन्यासमलयविजयपंन्यासभानुविजयवागङसमुदायवर्तिकलापूर्णविजयादित्रिपञ्चाशन्मुनयो ग्लानपद्मविजयानां समिप उपविष्टाः। श्रावक श्राविकासङ्घोऽपि तत्र सम्मिलितः।
आराधनाया यज्ञः ।। चतुर्विधसङ्घोपस्थितावाराधनाया मङ्गलकार्यक्रमः प्रारब्धः । इदं तु जिनशासनम् । अत्र त्वाराधनया मृत्युरपि महोत्सवस्वरुपो भवति । सर्वप्रथमं क्षमापनाया आराधनां मृत्युशय्याविराजमानपद्मविजयाः कृतवन्तः। तेषां श्वासोच्छासास्तीव्रगत्याऽचलन् । तेषां वक्षसि कफो भृतः। तैति'अधुनाऽहं स्तोकसमयातिथिरस्मि'। किन्तु तेषां हृदये। जिनशासनं परिणतमासीत्। जीवनपर्यंतं ते गुरुसमर्पितभावस्य साधना कृताऽऽसीत् । तैर्गुरुजना अद्भूतरीत्या सेविता आसन्, अनेकेभ्यः श्रुतदानं कृतम्, गुरुकृपामृतपानं कृतम्, संसारस्वरुपं ज्ञातम् । ते केन्सरभयङ्करव्याधावप्यनेकशोऽष्टमचतुर्दशोपवासचतुर्विशत्युपवासादिघोरतपसाऽऽत्मानं तापितवन्तः । तैः कर्मकुटिलनीतितिा । तैर्जिनशासनं जिनवचनं चात्मनि परिणामितम् । तैधृतिसमतासमाधिभावाश्चिराभ्यासेन सहजा इव कृताः । कर्मशत्रुसमक्षं व्यूहं विरच्याशाताप्रचण्डप्रहारसमयेऽपि मोहनीयं प्रहृत्य निर्बलीकृतं तैः । इत्थं तैः कर्मसेना भग्ना । तैरशातायाः सहचरं मोहनीयं जितम्। ततः एकाकिन्यशाता कियचिरं साधकं पीडयेत् ? साधकैतिं यत्- 'मोहनीयसाहाय्येनैवाशाता बलवत्यासीत्, मोहनीयसाहाय्यं विना सा चिरं प्रहर्तु
न शक्नोति।' अत एव तैर्जीवनपर्यन्तमन्तिमकाले च : मोहनीयत्रोटनस्यैवैकं महत्त्वपूर्णकार्य कृतम् । तत्कृते च ते । घोरोग्ररोगावस्थायामपि सततं जागरुका आसन् । तैः स्वजीवने । मोहनीयनिर्बलीकरणोपायाः जिनभक्तिगुरुविनयस्वाध्यायसमितिगुप्तिपालनतपोजापध्यानपरार्थादयोऽप्रमत्ततया साधिताः। तत एव ते मोहनीयभञ्जने सफला अभवन्। ततस्ते निश्चिन्ता । आसन्। ते केभ्योऽपि न भीतवन्तः । ते त्वशातामुपकारिणी मतवन्तः। यथा पक्वस्फोटाद्विकृतपूयनिर्गमनेन शान्तिर्जायते । तथाऽयं साधकोऽपि ज्ञातवान्यत- यथा यथा समतयाऽशाता सहिष्यते तथा तथाऽधिकाधिकमात्मगुणानुभवो भविष्यति । ।
ततस्तैरन्तिमाराधना प्रारब्धा । त्रिपञ्चाशत्साधवः समीपे उपविष्टा आसन् । एकतः पूज्यप्रेमसूरीश्वरा आसन्नन्यतश्च पूज्यभानुविजया आसन्। अग्रे पंन्यासकान्तिविजयमंगलविजयमेरुविजयपंन्यासमलयविजयबालमुनिस्वगुरुबन्धुस्वशिष्यप्रशिष्यादिविशालमुनिसमुदाय आसीत्। वातावरणमतीव गम्भीरं सञ्जातम् । पद्मविजयैः स्वशीर्ष प्रेमसूरीश्वराणामके न्यस्तम् । कम्पमानाभ्यां हस्ताभ्यामञ्जली कृत्वा गद्गद्स्वरेण तैरुदितं- 'भवद्भिः संसारदावानलादहिर्निष्कासितः, सुखकृत्संयमभवने प्रवेशः कारितः, श्रुतज्ञानदानेनोचैःपदवीं प्रापितः । परमोपकारिणां भवतां मया स्वजीवने प्रभूतोऽविनयो मनोवाक्कायैश्चापराधाः कृताः, तत्कृते । भवन्त उदारचेतसा क्षमन्ताम् ।' स्खलिचतवचनैः प्रेमसूरीश्वरा अपि द्रविताः । अश्रुभिः प्रशिष्यमस्तकमभिषिच्य