________________
समतासागरचरितम् -
0
0
-
५३
+ ५४
mmsrammar- समतासागरचरितम् ।
यत्- 'युष्माकमभिग्रहं वयं पूरयिष्यामः ।' तैः पूज्यानां सो निश्राप्रदानार्थं विज्ञप्तिः कृता । पूज्यपादाः परिवारेण सह राजस्थान प्राप्ताः । चलवाडनगरात्सङ्घो प्रस्थितवान्। अनेकग्रामेषु जिनशासनं प्रभावयन्श्रीसङ्घो विपुलसंख्यकश्राद्धैः सह शखेश्वरं प्राप्तवान् । इतः पूज्यपद्मविजया अपि मुम्बापुर्या डोल्या विहृत्य द्वाभ्यां दिनाभ्यां पूर्वमेव शखेश्वरं प्राप्ताः । श्रीसङ्घ आगतः । समुनयः पद्मविजयाः पूज्यानां दर्शनेन प्रमोदरोमाञ्चकचकिताङ्गा अभवन्। पूज्यैरपि स्वमहत्साधकप्रशिष्यस्य रोगोपद्रवेऽपि समतासाधनां दृष्ट्वा प्रसन्नताऽनुभूता। पद्मविजया अपि पूज्यानां निश्रयैव सङ्घ-! ऽग्रेऽगच्छन् । ग्रामानुग्रामं स्वागतं स्वीकुर्वजिनशासनं प्रभावयन्षड्रीपालकः सङ्घः सुरेन्द्रनगरं प्राप्नोत् ।
सुरेन्द्रनगरसङ्घ आराधनायां शासनकार्येषु चातीव जागरुक आसीत् । द्वाभ्यां वर्षाभ्यां पूर्वमेव श्रीसङ्घन द्वयोमहात्मनोर्वर्धमानतपसः शततमौलीपारणं समहोत्सवं पूज्यपादनिश्रायां कारितम् । श्रीसङ्घन पूज्यपादानां ससङ्घानां सपरिवाराणां च भव्य स्वागतं कृतम् । यात्रिकानां भक्तिरपि कृता । द्वे दिने विश्रामं कारिताः । सुरेन्द्रनगरस्थडोक्टरैः पद्मविजयानां चिकित्सा कृता । विस्तृतकेन्सरस्य गृहीतकिरणधर्मणश्च भयङ्करां पीडां तु तेऽन्वभवन् । तेषां स्वास्थ्यमतीवाचार्वासीत् । शरीरेऽशाताऽपि प्रभूताऽवर्त्तत । किन्तूभयगुरुदेवानां पवित्रछायया ते सदैव प्रसन्ना अभवन् । तथापि सुरेन्द्रनगरसङ्घः पूज्यपद्मविजयाना पीडां द्रष्टुं
नाशक्नोत् । तेन पद्मविजयानां सुरेन्द्रनगरे स्थिरता कारणाय पूज्यपादानामपि च सिद्धगिरिं गत्वा झटिति प्रत्यागमनाय श्रीसङ्घ आग्रहपूर्णां विज्ञप्तिं कृतवान्। ततः पूज्यैः पञ्चदशमुनिभिः सह पद्मविजयाः सुरेन्द्रनगरे स्थिरतां कारिताः । पंन्यासकान्तिविजय-पंन्यासभद्रङ्करविजयभानुविजयादिविशालपरिवारेण सह पूज्याः श्रीसङ्घसमेताः । सिद्धगिरि प्रति प्रस्थिताः ।
__ सुरेन्द्रनगरे साधनायज्ञः ।
सुरेन्द्रनगरे पूज्यपद्मविजयाः पञ्चदशमुनिभिः सह : स्थिताः । गुणानन्दविजयादिभ्यस्ते बृहत्कल्पस्य वाचनां तिस्रो घण्टा दत्तवन्तः । शारीरिकां पीडामवगणय्य ते नित्यमेकां घण्टां मधुरकण्ठेन प्रवचनं दत्तवन्तः । सर्वेषां मुनीनां सारणादिभिस्ते योगक्षेमं कृतवन्तः । केन्सरपीडां तु! ते सोढवन्त एव । मस्तकपीडा काशनं किरणघर्मदाहो वमनमित्यादिकासु पीडास्वपि ते स्वपरोपकारकार्यमकुर्वन्। न केवलमेतत्तदानीं तु भोजनं भाषणं चापि ते कृच्छ्रेणैवाऽकुर्वन् । चन्द्रिकामपि ते जलेन सहैव गिलितवन्तः । एतेषु । सत्स्वपि स्वपरोपकारकप्रवृत्तिं त इषदपि नारुन्धन्।
गुर्वाज्ञापालनस्यैकोऽनुपमः प्रसङ्गः ।
सिद्धगिरिं प्रति विहरणात्पूर्वं भानुविजयैः पद्मविजयानां एकेन वैद्येन चिकित्सा कारिता, पद्मविजयाश्च तैः कथिताः । यत्तस्य वैद्यस्यौषधं ग्रहीतव्यम् । पद्मविजयैरपि गुर्वाज्ञा 'तहत्ति' कृत्वा स्वीकृता । औषधं गृहीतम् । भानुविजयास्तु श्रीसङ्घन