________________
में समतासागरचरितम् -goraamaagnore- ४९
f५०
%e0
%antra - समतासागरचरितम् ।
वि.सं.२०१४ वर्षे वैशाखशुक्लतृतीयायां मुनिसम्मीलनं प्रारब्धम् ।
इतः पूज्यपद्मविजयानां चातुर्मासमपि सुखपूर्वकं समाप्तम् । तैराराधनार्थं चतुर्दशोपवासाः कृताः। चातुर्माससमाप्त्यनन्तरमावृतकेन्सरव्याधिः पुनः स्वीयं प्रभावं दर्शितवान् । सकृतैर्वमनमपि कृतम् । मुम्बापुर्या हरिभाइडोक्टर : आहूतः । सः कथितवान् 'वामभागे नूतना ग्रन्थिदृश्यते ।। अतो विहृत्य मुम्बापुरीगमनमत्यावश्यकमस्ति ।' दिनकरडोक्टरेण गलकनिष्णातेन च बालगेडोक्टरेणापि सैव सूचना । दत्ता । पूज्यपद्मविजया गुरुदेवेभ्यः पृथग्भवनं नैच्छन् ।। पूज्यप्रेमसूरीश्वरा अपि स्वीयैतन्महासमर्पितप्रशिष्यपृथग्प्रेषणं नैच्छन् । किन्त्वितो राजनगरे साधुसम्मीलनं निश्चितम्।। विविधग्रामनगरेभ्य आचार्या आगच्छन्त आसन् । शासन-: सङ्घप्रश्ना विचारणीया अभवन् । एतत्परिस्थितौ पूज्यप्रेमसूरीश्वरा राजनगराद्विहारं कर्तुं नाशक्नुवन् । अन्ततो गत्वान्योपायमपश्यद्भिस्तैः द्वादशमुनिभिः सह पूज्यपद्मविजया मुम्बापुरीं प्रति गमनायाऽऽदिष्टाः । तेषां शारीरिकीमवस्था विलोक्य तैस्ते डोलीमध्य उपविश्य गमनायादिष्टाः । इदमत्रावधेयं यदियत्कालपर्यंतं केन्सरव्याधौ सत्यपि पूज्य-1 पद्मविजयाः पादविहारमेवाकुर्वन्। वि.सं.२०१४ वर्षानन्तरमेवाऽनन्योपायतया गुर्वाज्ञया च तै?लेरुपयोगः कृतः। द्वे प्रयोजन आस्ताम्- १) तेषां शारीरिकस्थितिस्तदा पादविहारं कर्तुमननुकूलाऽऽसीत्, २) उपचारार्थं झटिति मुम्बापुर्या
गमनमत्यावश्यकमासीत् । उभयसन्ध्ययोरुग्रविहारं कुर्वन्तस्ते द्वाविंशतिदिनैर्मुनिभिः सह राजनगरात्मुम्बापुरीं प्राप्ताः । दादरसङ्घो वैयावृत्त्यकृत उद्यत एवाऽऽसीत् । तथा च तान् प्रत्यक्षत । श्रीसङ्घन तेषां भव्य स्वागतं कृतम् । पूज्यपद्मविजयानां दर्शनेन दादरसङ्घः प्रमोदनिर्भरोऽभवत् । तथा तेषां रोग्यवस्थां विलोक्य सर्वे व्यथापूर्णा अभवन् । तत्र टाटारुग्णालये तेषां चिकित्सा कारिता। एतद्वितीयग्रन्थिविनाशकृते किरणग्रहणं प्रारब्धम् । किरणैः ग्रन्थिविलीना, अन्याश्च पीडा उपशान्ताः किन्तु तीव्रा मस्तकवेदना । प्रादुरभवत् । शरीरे दाहः सञ्जातः । भुक्तान्नं सर्वं वमनेन । निरगच्छत् । रात्रावपि तीव्रमस्तकपीडया ते स्वप्तुमपि नाशक्नुवन् । सम्पूर्णा रात्र्यस्तैर्जागरुकैरेव व्यतीताः । वैद्यैः प्रभूताश्चिकित्साः कारिताः, किन्तु तेषां स्वास्थ्यं चारु नाभवत् । मुनयः सेवावैयावृत्त्ययोस्तल्लीनाः जाताः। श्रावका अपि स्ववाणिज्यं गौणीकृत्य पूज्यपद्मविजयानां सेवायामेकाग्रतावन्तः सञ्जाताः । परन्तु सर्व उपाया निष्फला अभवन् । ततश्च केन्सरव्याधिर्वर्धमानोऽभवत् ।
इतश्च राजनगरे साधुसम्मीलनं प्रारब्धम् । सुदूरादाचार्यभगवन्त आगच्छन्त आसन् । वैशाखशुक्लतृतीयादिने प्रकाशविद्यालये स्नात्रमहोत्सवपूर्वकं चतुर्विधसङ्घोपस्थितौ सम्मीलनं प्रारब्धम् । साधवोऽमीलन् । अनेकशी मिलनेऽपि प्रश्नानां समाधानं न जातम् । ततोऽन्ततो गत्वा श्रीसङ्घस्य दुर्दैवेन सम्मीलनमऽभ्रश्यत। कोऽपि निर्णयो
--
---