________________
में समतासागरचरितम् -
-
-
४७
4 ४८
tarkonkrapart- समतासागरचरितम् ।
दैनिकाराधनाः समतापूर्वकं प्रावर्तन्त । केन्सर आवृत आसीत्। किन्तु सम्पूर्णतया ध्वस्तो नासीत्। अतस्तस्येषत्पीडा अनेकाशस्तेऽन्वभवन् । तथापि ता अवज्ञाय ते पठनपाठनादिक्रियासु प्रवृत्तिशीला आसन् । चातुर्मासदिनान्याराध-: नामयानि व्यतीतानि ।
अनेकगच्छविभक्तजैनसो तपागच्छः प्रधानोऽस्ति । बहुश्रुतमहोपाध्यायश्रीयशोविजयैः स्वीयश्रुतावगाहनप्रभावेण परमात्मशुद्धपरम्परा तपागच्छेऽस्ति इति प्रतिपादितम् ।। परमात्ममहावीरस्य परम्परा निर्ग्रन्थगच्छत्वेन ख्याताऽभवत्।। पञ्चदशपट्टादियं परम्परा चन्द्रगच्छत्वेन ख्यातिमत्यभवत् ।। षोडशपट्टादियं परम्परा वनवासीगच्छत्वेन प्रसिद्धिमगात् ।। षट्त्रिंशत्तमपट्टादियं वडगच्छत्वेन प्रख्यातिमगच्छत् । चतु-: श्चत्वारिंशत्तमपट्टे जातेन तपस्विरत्नेनाचार्यजगच्चन्द्रसूरिणा द्वादशवर्षपर्यन्तमाचामाम्लानि कृतान्यतो मेवाडस्य कुंभाराज्ञा तेभ्यो ‘महातपा' इत्युपाधिदत्ता। ततस्ततः प्रभृति समस्तपरम्परा तपागच्छत्वेन प्रसिद्धाऽभवत्। एतत्तपागच्छे महाप्रभावकतपस्विसंयमिन आचार्या जातपूर्वाः, सहस्रशो मुनयोऽपि भूतपूर्वाः । आचार्यश्रीहीरसूरीश्वरकाले पंन्यासानां शतानि पञ्चविंशतिशतानि च मुनीनां तपागच्छेऽभवन्। ततः काल-1 क्रमेण साधुसङ्ख्या हीयमानाऽभवत् । साधुसमुदाये शिथिलतया प्रवेशः कृतः । पंन्याससत्यविजयेन पुनः क्रियोद्धारकरणेन संवेगिमुनीनां परम्परोत्थापिता।
दुर्दैवेनैतत्तपागच्छे गतकतिचिद्वर्षेभ्य आराधना-तिथि
निमित्तं विवादाः सञ्जाताः । पर्वतिथेः क्षयवृद्धी न करणीये इति परम्परावशाभाद्रपदशुक्लपञ्चमीक्षयवृद्ध्योरागतयोः केचिद्भाद्रपदशुक्लतृतीयाक्षयवृद्धी कृत्वा भाद्रपदशुक्लचतुर्थ्याः पूर्वदिने पश्चादिने वा संवत्सरिपर्वाराधितवन्तः, अन्ये तु: शुक्लचतुर्थ्यां संवत्सरिपाराधितवन्तः। वि.सं.२०१३ वर्षेऽपीयमेव परिस्थितिः सञ्जाता। सङघमते चण्डांशुचण्डु-* तीथिदर्पणे भाद्रपदशुक्लपञ्चम्याः क्षयोऽभवत्ततः संवत्सरिपर्वणो भेदो जातः । श्रीसद्यो द्वैधिभावं गतः। द्वयोर्दिनयोः संवत्सरिपर्वण आराधना जाता । पूज्यप्रेमसूरीश्वराः सङ्घभेदेनातीव व्यथिता आसन् । पर्वतिथेः क्षयो वृद्धिर्वा न करणीयेति वि. सं. १९९२ वर्षादागतां परम्परामेकपक्षीरीत्या भक्त्वा पर्वतिथेः क्षयवृद्धिकरणं प्रारब्धम्। ततः श्रीसङ्घ चतुर्दश्यादितिथीनामपि भेद आगतः। इदं पूज्यानामनिष्टमासीत्। तत्रापि तद्वर्षे संवत्सरीपर्व पृथग्जातम् । द्वितीयवर्षे (वि.सं.२०१४ वर्षे) ऽपि सैव परिस्थितिरागमिष्यतीति तैख़तम्। पर्युषणाराधना तु शान्तिपूर्वक सम्पन्ना । तत्पश्चात्पूज्यप्रेमसूरीश्वरैः सङ्घक्यार्थमनेकशः प्रयत्नाः कृताः। अन्याचार्यैरग्रगण्यसुश्रावकैश्च सह ते मुहुर्मुहुरमिलन् । तत्फलस्वरूपेण सर्वानाचार्यान्विज्ञप्य चातुर्मासानन्तरं योग्यसमये मुनिसम्मीलनं निर्णीतम् । सङ्घनायकश्राद्धवर्यलालभाइपुत्रकस्तुरभाइश्राद्धेनैतत्कार्यमाणन्दजीकल्याणजीपेढीट्रस्टिश्रीलालभाइपुत्रकेशवलालश्राद्धायार्पितम्। सर्वत्र विज्ञप्तयः कृताः। आचार्यैरपि स्वीया विहारा राजनगरं प्रति प्रारब्धाः ।