________________
* समतासागरचरितम्
aftegort- ४१
* ४२
karenger
- समतासागरचरितम् ।
चार्यविशालसाधुसमुदायनिश्रायां दीक्षाप्रसङ्गो भव्यतया सम्पन्नोऽभवत्। सम्पूर्णनगरे जैनेतरेष्वेकैव वार्ता प्रसृता यत् । 'बाबुशेठ सन्नयस्तः'। नूतनमुनिराजः धनेश्वरविजयः पूज्याचार्ययशोदेवसूरीश्वराणां शिष्यः सञ्जातः । सम्पूर्णदिनं यावत् तस्य दर्शनार्थं जैनजैनेतरे प्रभूतसङ्ख्ययोपाश्रयमागच्छन्। न केवलमहमदनगरं किन्तु समस्तमहाराष्ट्रराज्यं तच्छ्रीमतो । दीक्षया प्रभावितमभवत्। दीक्षापश्चात्पूज्यपादाः सपरिवारा महाराष्ट्रस्यान्यग्रामनगरेषु विहृताः । अत्युग्रविहाराः सञ्जाताः। वि.सं.२०११ वर्षे चातुर्मासार्थं ते पुनानगरमागताः । शतानां । माईलानां विहारः पूज्यपद्मविजयैरपि गुरुदेवैः सह पादविहारेणैव ! कृतः । केन्सरव्याधावपि तेषामियं साधना सर्वान्नतमस्तकान् । व्यधात् । अनेकग्रामेषु पूज्यपद्मविजयैः प्रवचनान्यपि दत्तानि।
पूनानगरे पूज्यप्रेमसूरीश्वरैः पूज्ययशोदेवसूरिपूज्यभानुविजयपूज्यपद्मविजयादिविशालपरिवारेण सह सुवर्णकारधर्मशालायां चातुर्मासाथ प्रवेशः कृतः । चातुर्मास आराधनया सुवासितो जातः। केन्सरव्याधिशमनाय गृहितकिरणैः प्रातःकाल एव पूज्यपद्मविजयानामोष्ठौ शुष्कावभवताम् । प्रथमालिकायां कृतायामेव ताव!ऽभवताम् । तथापि तैरेकाशनान्येव कृतानि । न केवलमेतत्किन्तु तैर्वर्धमानतपस एकोनचत्वारिंशत्तम्योलिरपि कृता । यदा केन्सरव्याधिः केवलं किरणप्रभावेणाच्छादितः यदा च किरणविक्रियारुपधर्मः सम्पूर्णशरीरे व्याप्नोत् तदा विविधफलरसपानेन तद्विध्यापनमकृत्वाऽयं साधक एकाशनानि वर्धमानतपस
श्चैकोनचत्वारिंशत्तम्योलिं कृतवान्- इदं कल्पनाविषयातीतम्। तेषामात्मन्याराधनातपस्त्यागान्येकरसीभूतान्यभवन्। अत एवेदं शक्यमभवत् । तेषां साधना न केवलं तत्रैव स्थगिता किन्तु दिपालिकानन्तरं तैरन्यानेकमुनिभिः सह भगवतीसूत्रषण्मासयोगोद्बहने प्रवेशः कृतः । योगोद्वहने च कालग्रहणपाटलीस्वाध्यायप्रस्थापनादिक्रियाभिः सहितैराचामाम्लनिर्विकृतिकादितपांसि दीर्घकालं यावदप्रमत्तभावेन कृतानि। ततः फाल्गुनमासे पूज्यप्रेमसूरीश्वरैः पूज्यभानुविजयपूज्यपद्मविजयेभ्योऽन्यानेकमुनिभ्यश्च गणिपदं प्रदत्तम् । तपस्त्यागाभ्यां सह तेषां पठनपाठनप्रवृत्तिरपि सततं प्रावर्त्तत । रात्रावपि ते जापध्यानादिकं कृतवन्तः। त एक क्षणमपि न प्रमादं कृतवन्तः । चातुर्मासानन्तरं पुनानगरे शील्डर-राजस्थाननिवासिमोटाजीश्रावकेण स्वकाष्ठशालायामत्युत्साहपूर्वकमुपाधनतपआराधना पूज्यनिश्रायां कारिता। तत्र विशालसंङ्ख्यायामाऽऽराधकाः युक्तवन्तः । उपधानतपोमालारोपणगणिपदप्रदानादिप्रसङ्गान्समाप्य पूज्यप्रेमसूरीश्वराः विशालपरिवारेण सह मुम्बापुरीं गताः । इतो गुजरातराज्ये विहरत्पंन्यासकान्तिविजयमुनिराजविजयैर्वर्धमानतपसो नवनवतीतम्योलिः समाप्ताऽऽसीत् । (मुनिराजविजयाः पश्चादाचार्यराजतिलकसूरीश्वराः सञ्जाताः अष्टाशित्यधिकद्विशतौलिसमाराधकाश्च समजायन्त।) शततमौलिपारणकं पूज्यप्रेमसूरीश्वरनिश्रायां करणीयमिति तेषां दृढा भावनाऽऽसीत् । सुरेन्द्रनगरसङ्घस्यापि भावना जाता यत्पूज्यपादप्रेमसूरीश्व
--
-