________________
में समतासागरचरितम् -
-
-
३९
4 ४०
amirmiri
- समतासागरचरितम् ।
-440
विहारः कृतः । भिवंडीमुरबाडादिनगरेषु शासनप्रभावनां कुर्वन्त: आचार्या नासिकं प्राप्ताः। श्रीसङ्घन भव्यं स्वागतं कृतम् । नासिकनगरे पूज्यप्रेमसूरीश्वरनिश्रायां पूज्यभानुविजयैः शालाऽपठनकाले ज्ञानसत्रं प्रारब्धम् । अनेकैर्युवभिः शोभनं शिक्षणं प्राप्तम् । श्रीसङ्केपि प्रतिदिनवैराग्यपूर्णप्रभावकप्रवचनैर्जागृतिरागता। वर्तमानकाले योज्यमानानां शिबीराणां बीजं नासिकनगर उप्तम् । नासिकनगरे पूज्यपद्मविजयानां नासिकाया रक्तं पतितुं प्रारब्धम् । केन्सरस्येषत्प्रभावज्ञानेन ते पुनर्दादरनगरमागताः । तत्र चिकित्सया तेषामारोग्यं सुचारु । सञ्जातम् । वि.सं.२०१० वर्षेऽपि तेषां चातुर्मासं दादरोपनगरे । एवाऽभवत् । पुण्योदयेन दादरसङ्घन प्रभूतलाभः प्राप्तः । इतः पूज्यप्रेमसूरीश्वरा नासिकनगराद्विहृत्य सिन्नरादिनगराणि, स्पृष्ट्वा चातुर्मासार्थमहमदनगरं प्राप्ताः । तत्र पूज्याचार्ययशोदेवसूरिपूज्यत्रिलोचनविजयपूज्यभानुविजयादिचतुस्त्रिशत्साधुभिः सार्धं तेषां प्रभावकं चातुर्मासं सञ्जातम् ।। गुणसागराचार्यगुणान्साक्षाद्दर्शयन्नेको भव्यः प्रसङ्गो घटितः ।
चातुर्माससमाप्त्यनन्तरं कार्त्तिककृष्णषष्ठ्या भव्यं दिनमागतम् । तत्तु प्रेमसूरीश्वराणां दीक्षादिनमासीत् । शतशः साधूनामुपकारीणां चारित्ररत्नदातृणां पूज्यपादानां प्रेम-1 सूरीश्वराणां संयमजीवनस्यानुमोदनाकरणस्य भावना सर्वमहात्मनां मनस्युद्भूता । तद्दिने प्रायः सर्वैः शुद्धमाचामाम्लं । कृतम् । पूज्यभानुविजयैः प्रवचने पूज्यानां गुणानुवादः कृतः। मध्याह्ने सर्वे मुनयः पूज्यानामन्तिके सम्मिलिताः । सर्वैः
पूज्यानां हितशिक्षाप्रसादनार्थ विज्ञप्तिः कृता । पूज्यानां हृदयं व्यथया भृतम् । बाष्पार्द्रनेत्राभ्यां तैः कथितं 'अहं गुणानुवादपात्रं नास्मि, युष्माभिः पूज्यहेमचन्द्रसूरीणां वा पूज्यहीरसूरीणां वा गुरुदेवपूज्यदानसूरीणां वा गुणानुवादाः कर्त्तव्याः । मयि तु: तादृशगुणाभावो वर्त्तते ।' तेषां नम्रतया सर्व वातावरणं प्रभावितम् । सर्वेषामक्षीण्यश्रुभिरामा॑णि सञ्जातानि, ततः पूज्यैः शासनरागसंयमशुद्धिविषयान्प्रकाशयन्ती हृदयभेत्री वाचना दत्ता । तचातुर्मासेऽहमदनगरसङ्घप्रमुखः बाबुभाईश्राद्धः सभार्यः वैराग्यरागरक्तीभूय प्रव्रज्याग्रहणार्थमुद्यतोऽ भवत्। सांसारिकव्यवहारसमापनाय तैः प्रव्रज्यामुहूर्त चतुर्मासानन्तरं निष्काशितम् । इतः दादरनगरे पूज्यपद्मविजयानां पुण्यनिश्रायामुपधानतपः प्रारब्धः। उपधानतपःमालारोपणप्रसङ्गे तथा तदैकमुमुक्षुदीक्षाप्रसङ्गे च पूज्यप्रेमसूरीश्वराणां पादावधारणविज्ञप्तिकरणार्थ दादरसङ्घोऽहमदनगर उपस्थितोऽभवत् । श्रीसङ्घस्योत्कटभावनां ज्ञात्वा पूज्यैरपि सम्मतिर्दर्शिता । अहमदनगराद्विहृत्य पूज्यपादाः पुनानगरं स्पृष्ट्वा दादरं प्राप्ताः। श्रीसचेनोल्लासपूर्वक स्वागतं कृतम् । उभयगुरुदेवमीलनेन पूज्यपद्मविजया अतिहर्षिता अभवन् । दादरप्रसङ्गं समाप्य सर्वे ऽहमदनगरे बाबुभाईश्राद्धवर्यस्य सभार्यस्य दीक्षाप्रसङ्गे प्राप्ताः। बाबुभाईश्राद्धोऽपि जैनेतरेषु 'बाबुशेठ' इति प्रख्यातोऽभवत् । तस्य महाभिनिष्क्रमणनिर्णयेन न केवलं जैनसङ्घः किन्तु जैनेतर अप्यतिप्रभाविताः । फाल्गुनशुक्लचतुर्दश्यामुभया