________________
में समतासागरचरितम् -goraamaagnore- ३३
4N
केवलमनुमोदनार्थं गुणानुवादकरणार्थं च मया एषः प्रयत्नः कृतोऽस्ति ।
अधुना पूज्यपादानां केन्सरमहाव्याधौ कर्मसत्तया सह प्रचण्डयुद्धरुपविशिष्टसाधनां किञ्चिदक्षरारुढकरणस्य प्रयत्न करोमि ।
कर्मसत्तया सह तुमुलं युद्धं,
केन्सरभयङ्करव्याधावुनसाधना । पूज्यपद्मविजयानां शरीरे वि.सं.२००६ वर्ष एव केन्सरचिह्नानि प्रादुर्भूतानि । वि.सं.२००७ वर्षे मुम्बापुर्या तस्य निदानं जातम् । वि.सं.२०१७ वर्षे श्रावणकृष्णैकादशीं यावत्त एतदुग्ररोगेण सहायुध्यन् । एतदुग्ररोगमध्ये तैरुग्रसाधना कृता, अद्भूतसमतासमाधी धृते । तद्वर्णनपठनेन नेत्र आद्रं भवेताम्। चल्यतामधुना तत्साधनां वि-: चारयामः।
वि.सं.२००६ वर्षस्य चातुर्मासः सिद्धान्तमहोदधिकलिकालकल्पतरुसङ्घवात्सल्यधारकपूज्यपादाचार्यश्रीमद्विजयप्रेमसूरीश्वराणां तत्पट्टालंकारपूज्याचार्यश्रीमद्विजयरामचन्द्रसूरिपूज्याचार्ययशोदेवसूरिपूज्यपंन्यासभद्रङ्करविजयादिविशालसमुदायेन सह शत्रुञ्जयतलहट्टिकास्थपालीताणानगरे जातः । पूज्यभानुविजयपूज्यपद्मविजया अपि चातुर्मासे तैः सहैवावसन् । पूज्यप्रेमसूरीश्वरैः पूज्यरामचन्द्रसूरिपूज्यपंन्यासभद्रङ्करविजयपूज्यमृगाङ्कविजयपूज्यहेमन्तविजयपूज्यत्रिलोचनविजयपूज्यभानुविजयपूज्यपद्म
4 ३४ generation- समतासागरचरितम् । विजयादिभ्यः छेदसूत्राणां वाचना दत्ता, तैरपि छेदसूत्ररहस्यानि ज्ञातानि । दिपालिकादिनेषु पूज्यपद्मविजयाः ज्वरेण पीडिताः। पालिताणाचातुर्माससमाप्त्यनन्तरं पूज्यपद्मविजयाः पूज्यप्रेमसूरीश्वरादिभिः सह विहृत्य भावनगरं गताः । तत्र : संवेगवैराग्यरसनिर्भराणि प्रवचनानि सञ्जातानि । ततो घोघातालध्वजधंधुकानगराणि स्पृष्ट्वा ते लिम्बडीनगरं प्राप्ताः । * तत्र पद्मविजयानां मस्तके तीव्रा वेदनाविर्भूता, कर्णेषु 'घरर' इति शब्दश्रवणं प्रारब्धम् । भोजनमपि तेऽतिकृच्छ्रेण गिलितवन्तः । तत्रैव केन्सरव्याधिः प्रारब्धः। पूज्यप्रेमसूरीश्वराः शासनप्रश्नैः सदा चिन्तिता आसन् । तत्समाधानकृते तैरुतमकुलसम्पन्नान्सुशिक्षितानासन्नपञ्चविंशतियूनः प्रव्राजयितुं शत्रुञ्जयगिरौ सङ्कल्पितम् । तत्सङ्कल्पस्य सफलीकरणार्थ । मुम्बापुरीगमनमावश्यकमासीत् । किञ्च श्राद्धवर्यजीवतलालेनात्याग्रहपूर्वकं मुम्बापुर्या पादावधारणार्थ विज्ञप्तिरपि कृता। पालीताणाचातुर्मासे मुम्बापुरीमुमुक्षवः पूज्यैः सहैवावसन्। तेषां । दीक्षायाः सम्भावनाऽपि आसीत् । एतैः कारणैः श्राद्धवर्यजीवतलालविज्ञप्तिं स्वीकृत्य पूज्यैः मुम्बापुरीं प्रति प्रयाणं कृतम् । मार्गे पूज्यपद्मविजयानां स्वास्थ्यमचार्वेवाभवत् । तथापि दृढमनोबलस्वामिनस्ते दीर्घविहारेष्वपि पूज्यैः सहैवाचलन् । प्रवचनान्यपि दत्तवन्तः, प्रायशः पौरुषीप्रत्याख्यानं कृतवन्तः, स्वास्थ्ये चारुण्येकाशनमपि प्रत्याख्यातवन्तः ।। दीर्घाध्वानं विहृत्य पूज्यप्रेमसूरीश्वरैः सह ते प्रायः नववादने दशवादने वा प्राप्यं नगरं प्राप्नुवन् । ततस्तेषां स्वागत