________________
में समतासागरचरितम् -goraamaagnore- ३१
4
३२
%e0
%antra
- समतासागरचरितम् ।
शिष्यादिपरिवारः । पूज्यपद्मविजया यावज्जीवं गुरुसेवावतिन आसन् । स्वप्रगुरूदेवपूज्यप्रेमसूरीश्वराज्ञया तैः स्तोका एव चातुर्मासाः पृथग्कृताः । तदतिरिक्तं संपूर्ण जीवनमुभयगुरुदेवपवित्रसेवायां गुरुकुलवास एव व्यतीतम् । त उभयगुरुदेवानामतीव नम्राः सेवका आसन् । अतः शिष्याधुत्पादनं प्रति तेषां लक्ष्यमेव नासीत् । स्वगुरुभ्रातृस्ते स्वशिष्यवदेव ततोऽप्यधिकं वा सारितवन्तः । तेषां योगक्षेमादिकं कृतवन्तः, ग्रहणासेवनशिक्षे तेभ्यो दत्तवन्तः । न केवलमेतत्, ते गुरुभ्रातरोऽपि तान्गुरुवन्मतवन्तः विनयादिकं च प्रयुक्तवन्तः । तथापि तेषामनिच्छायां सत्यामपि गुरुदेवैः कतिचित्साधवस्तेषां शिष्यत्वेन कृताः ।
वि.सं.१९९९ वर्षे मुनिश्रीमित्रानन्दविजयस्तेषां सर्वप्रथमः शिष्यः सञ्जातः । वि. सं.२००८ वर्षे तेषां द्वौ शिष्यौ ? सञ्जातौ- मुनिश्री हेमचन्द्रविजयः (एतचरित्रप्रणेता) मुनिश्रीजगचन्द्रविजयश्च । ततः क्रमशः मुनिश्रीनन्दीवर्धनविजयो मुनिश्रीगुणभद्रविजयो मुनिश्रीजयवर्धनविजय इत्यादयस्तेषां : शिष्याः सञ्जाताः । मुनिश्रीजयवर्धनविजयस्य शिष्यो मुनिश्रीविद्यानन्दविजयः सञ्जातः । अधुना मुनिश्रीमित्रानन्दविजयो मुनिश्रीहेमचन्द्रविजयो मुनिश्रीजगच्चन्द्रविजयो मुनिश्रीविद्यानन्दविजयो मुनिश्रीमित्रानन्दविजयशिष्याश्च मुनिश्रीमहाबलविजयमुनिश्रीकीर्तिसेनविजयमुनिश्रीपुण्यपालविजय
मुनिश्रीहेमरत्नविजया आचार्यपदं धारयन्ति विशालपरिवारेण च सह विहरन्ति ।
पूज्यपद्मविजयानां संसारि लघुबन्धुर्जयन्तिरपि तत्पश्चा-* चारित्रं प्राप्य पूज्यभानुविजयशिष्यः मुनिश्रीतरुणविजयोऽभवत्। तेषां संसारिभगिन्यपि वि.सं.२००३ वर्षे मुम्बापुर्या दादरज्ञानमंन्दिरमध्ये पूज्यप्रेमसूरीश्वराणां हस्तेन प्रव्रज्यां प्राप्य साध्वीश्रीहंसकिर्तिश्रीः सञ्जाता। साऽप्यधुना विशालसाध्वीपरिवारस्वामिन्यस्ति संयमाराधनाकरणकारणेषु च तल्लीनाऽस्ति ।
पूज्यप्रेमसूरीश्वरैः पूज्यपद्मविजयानामत्यन्तं सुपात्रतां । ज्ञात्वा वि.सं.२०११ वर्षे पुनानगरेऽन्यमुनिभिः पूज्यभानुविजयैश्च सह तेषां भगवतीसूत्रयोगोद्वहने प्रवेशः कारितः, वि.सं.२०१२ वर्षे फाल्गुनमासे गणिपदं तेभ्यः प्रदत्तम् ।। पूज्यपद्मविजयानां केन्सरव्याधिः वि.सं.२००६ वर्षे प्रारब्धः।। किन्तु किरणप्रभावेण सः शान्तोऽभवत् । ईदृगवस्थायामपि तैः षण्मासपर्यंतं पञ्चमाङ्गभगवतीसूत्रयोग उद्वाहितः । न केवलमेतत्किन्तु पुनानगरे तैर्वर्धमानतपस एकोनचत्वारिंशत्तम्योलिरपि कृता । अग्रे वि.सं.२०१५ वर्षे वैशाखमासे पूज्यप्रेमसूरीश्वरैरन्यमुनिभिः सह ते पन्न्यासपदे आरोहिताः । ___एतन्महागुरुदेवानां वि.सं.१९९१ वर्षात् वि.सं.२००६ वर्षपर्यंत पञ्चदशवर्षकृतसाधनां लेशेन प्रकाशयितुं मया बालचेष्टा कृता, यतस्तेषां सम्पूर्णसाधनां यथार्थमालिखितुमावश्यकस्य क्षयोपशमस्य ज्ञानस्य च मयि सम्पूर्णाभावो वर्त्तते,