________________
* समतासागरचरितम्
aftegort- २५
२६ friendra- समतासागरचरितम् ।
प्रभूतं साहाय्यमकुर्वन् सुन्दरसमाधिं च दत्तवन्तः । तैः स्वशिष्याद्यतिरिक्ता अप्नेके मुनयः पाठिताः । संस्कारदानमपि तेभ्यस्तैर्दत्तम् । व्याख्यानादिकृतेऽन्यसङ्घष्वपि स्वमुनीन्प्रहितवन्तः । ग्लानमुनिसेवावसरं तु ते कदापि नामुञ्चन्। स्वयं ग्लानमुनीन्सेवितवन्तोऽन्यैरपि सेवितवन्तः । अनेकश्रावकश्राविकाभ्योऽपि तैः शोभनं शिक्षणं संस्काराश्च दत्ताः। षड्विंशतिवर्षपर्याये तेषां प्रभूता चातुर्मासाः गुरुदैवैः सहैवाभवन् । किन्तु गुर्वाज्ञया वि.सं.२००२ वर्षे लुणावानगरे, वि.सं. २००३ वर्षे धिणोजनगरे, वि.सं. २००४ वर्षे लींछनगरे, वि.सं.२००९, २०१०, २०१२, २०१४ वर्षेषु च । दादरनगरे तैः पृथग्चातुर्मासाः कृताः । एतेषु चातुर्मासेषु सहवर्तिमुनिगणशास्त्राभ्यासकारणेन सह तैः श्रीसर्छ । जनेभ्योऽपि शोभन उपदेशो दत्तः। तेषां वाणिर्वैराग्यरसनिर्भरा मर्मवेधिनी चाऽसीत् । सा श्रोतृहृदयमतीव प्रभावितवती। अत एतेषु क्षेत्रेषु तेषामीयान्सुगन्धः प्रसृतः यच्छ्रावकाः चिरं तान्स्मृतवन्तः । श्रद्धायामाचरणायाञ्च सर्वान्दृढीकरणस्य कलां ते धृतवन्तः। ते श्रावकेभ्यो व्याख्यानं तु दत्तवन्त एव, जीवविचारनवतत्त्वतत्त्वार्थसूत्रादिप्रकरणग्रन्थविषया वाचना अपि प्रकाशितवन्तः । बहुशा रात्रौ स्नात्रपूजाया अन्यपूजानां चार्थान्रागाँश्चापि पाठितवन्तः। तथा साधूनां स्वाध्यायसंयमादियोगानपि ते चिन्तितवन्तः । सारणावारणादिष्वपि तेऽप्रमत्ता आसन् । पूज्यप्रेमसूरीश्वरा अपि साधून संस्करणार्थ तेषां समीपे प्रेषितवन्तः । तेऽपि साधूनां सर्वाङ्गीणविकासाथ
प्रयतितवन्तः । साधूनां पाठनं, रात्रौ नियमपूर्वकं स्वाध्यायकारणं, समितिगुप्तिपालनकारणं, श्रावकाणां मार्गे योजनं, श्रावकश्रद्धादृढीकरणमित्यादिषु कलासु तेऽतीव प्रवीणा आसन्, श्रीसङ्घोऽपि साधूनां संयमस्वाध्यायादियोगान्दृष्ट्वाऽतीव: प्रभावितः समजायत ।
गच्छसेवा पूज्यप्रेमसूरीश्वरैः स्वीयविशुद्धचारित्रप्रभावेनैको विशालः साधुसमुदायो निर्मितः । एतत्समुदाययोगक्षेमकरणे पूज्यपद्मविजया अपि तान्साहाय्यं कृतवन्तः । प्राक्प्रदर्शितवत्सहवर्तिमुनिगणनूतनाध्ययनप्राचीनपरावर्तनसंयमादीनां ते संपूर्णतया चिन्तामकुर्वन् । मुहुर्मुहुस्ते मुनिभ्यः शोभनाः प्रेरणा दत्तवन्तः । परमगुरुदेवप्रेमसूरीश्वरान् गुरुदेवपन्नयासभानुविजयान्प्रति च साधूनां हृदयेषु परमोचैःकोटिबहुमाननिर्माणमिति तेषां प्रेरणानां मुख्यो ध्वनिरासीत् । ते सदैवानुवर्त्तनविनयभक्तिभ्यो महत्त्वं दत्तवन्तः । (गुर्विच्छानुसरणमनुवर्त्तनम्) । त उभयगुरुदेवानां गुणानामुपकाराणां च शोभनं यथार्थश्च वर्णनं कृतवन्तः । तेन सह ते मुनीन्सर्वयोगेषु निष्णातानिर्मितवन्तः । अन्यच्च ते योगानां यथोचितं समतुलनं कृतवन्तः । पाठनेन विदूषां पण्डितानां वा साधनां निर्माणमिति तेषां केवलं ध्येयं नासीत्। तैर्निर्मिता मुनय आगमादिशास्त्रवेत्तारः संयमशोभनपालनकर्तारश्चापि आसन् । प्रायशस्ते मुनयः नित्यमेकाशनं कृतवन्तः । तत्रापि निर्दोषाहारजलानि गवेषितवन्तः । वैयावृत्त्येऽपि ते निष्णाता अभवन्।