________________
* समतासागरचरितम्
aftegort- २३
*
२४
generation- समतासागरचरितम् ।
-
-
+49
सोढं सा रीतिरस्मान्दर्शय । हे गुरुवर ! तव ब्रह्मचर्यतेजो विराजमानमस्ति । ब्रह्मचर्यगुणं तु सर्वगुणमूलम् । तव मनोवाक्कायानि विशुद्धानि सन्ति । तानि भव्यजनानां चित्तानि हरन्ति । हे गुरुवर ! मया प्रभूता जनास्तव गुणस्तुति कुर्वन्तो दृष्टा यथा गुरुवर महाब्रह्मचार्यासीत्, अस्मिन्काले ईदृग्विशुद्धव्रतधरो न दृष्टः । हे गुरुवर ! त्वया वार्धक्येऽपि स्त्रीसाध्वीसन्मुखं न विलोकितम् । कारणे तु यदा ताभिः समं वार्तामकरोस्तदापि तव दृष्टिस्तु भूमिमेवास्पृशत्। हे गुरुवर! ! त्वया शिष्यवृन्दः शिक्षितः यदेतद्विषये युष्माभिदैर्भवितव्यम्।। तत्पालनकृते दुःखमरणेऽपि मा गणयध्वम् । हे मुनिवराः !! विशुद्धब्रह्मचर्यं तु संयमप्रासादाधारः, दृष्टिदोषे सर्व शून्यं भवति। दृष्टिदोषस्तु कर्मानीकस्यात्मगृहे प्रवेशनाय बृहच्छिद्रमस्ति। हे । मुनिवराः ! ब्रह्मचर्ये शिथिलाः पदविधरा अपि घोरनरकातिथितां भजन्ति, अतिचाराणां शुद्धालोचनप्रायश्चित्ताभावे तत्र तीव्र दुःखं सहन्ते । हे मुनिवराः! यूयं कदापि विजातीयसङ्गं मा कुरुध्वम् । सदैव ताभ्यो सर्पेभ्य इव बिभीत । कुटिलकामं विनाश्याविचलसुखानि वृणुध्वम् ।
पूज्यभानुविजया अप्येतद्विषये सम्पूर्णतया जागरुका ! आसन् । पूज्यपद्मविजयैरप्येतद्विषय उभयगुरुदेवानामनुकरणं कृतम् । साध्वीस्त्रीभिः सह तेषां लेशमात्रोऽपि संसर्गो नाऽभवत्। उपदेशदाननिमित्तमपि तैः स्वजीवने कदापि विजातीयपरिचयो न कृतः। ब्रह्मचर्यसर्ववृत्तिशोभनपालनं तेषां जीवन आसीत्। ते बहुलतया गुरुकुलवास एवाऽवसन् । तत एतद्गुणः सुष्ठ
रक्षितस्तैः। न केवलमेतत्किन्तु कदाचिद्गुर्वाज्ञया चातुर्मासार्थमन्यकार्यनिमित्तं वा यदा ते पृथग्विहृतवन्तस्तदापि ते निरतिचारा मर्यादाः स्वयं पालितवन्तोऽन्यैश्च पालितवन्तः। काव्यादिपठनपाठने शृङ्गाररसयुक्तश्लोकांस्तु ते त्यक्तवन्तः।
परार्थकरणम् । "जयवीयराय'सूत्रे ‘परत्थकरणं' इति पदेन परमात्मसकाशे परार्थकरणस्य याचना क्रियते । टीकाकृत एतत्पदविवरणं कुर्वन्तो ज्ञापयन्ति- 'जीवलोकसारं पौरुषचिह्नमेतत्।' परार्थकरणं समस्तजीवलोकस्य सारभूतं वर्त्तते तथा । पुरुषार्थस्य चिह्न-ज्ञापकलक्षणं वर्तत अर्थात् पुरुषार्थस्य सफलता परार्थकरणेऽस्ति। यथाशक्ति यथासंयोगं चान्यकार्यकरणं, अन्येषां साहाय्यकरणं, स्वीया शारीरिकमानसिकशक्तिरन्यशोभनकार्ये प्रयोक्तव्या इति परार्थकरणम्। तदेव वास्तविकं पुरुषार्थमस्ति । साधनायामपि केवलं स्वार्थ चिन्तयंस्तात्त्विकसाधनां कर्तुं न शक्नोति । तत एव साधुपदव्याख्यायां यो स्वयं दर्शनज्ञानचारित्राराधनया मोक्षं साध्नोति सः साधुरिति प्रदर्शनेन सह यो मोक्षसाधनाया-1 मन्येषां साहाय्यं करोति सः साधुरित्यपि प्रदर्शितम् । तीर्थकृज्जीवाकालिकविशेषणेष्वपि 'परार्थव्यसनं' प्रथमस्थानं बिभर्ति।
पूज्यपद्मविजयानां स्वभावोऽपि परार्थकरणेनानुस्यूत । आसीत् । अत एव भयङ्करकेन्सरव्याधावप्यन्यमहात्मनामशातां पीडामसमाधिं वा ज्ञात्वा ते तूर्ण तत्र प्राप्नुवन्, तेषां ।