________________
* समतासागरचरितम्
aftegort- २१
*
२२
omkarenger
- समतासागरचरितम् ।
+8
M
तिष्ठन्ति। तेषां श्वासोच्छ्वासाः लोहकारधमनीसदृशाः प्रवर्तन्ते । देशसर्वब्रह्मचर्य विना कोऽपि जीवः चित्तप्रसन्नतां नाप्नोति । इदं सर्वगुणानां मूलम् । इदं सर्वधर्माचरणानां मूलम् । मूलरहितं गृहं न चिरं तिष्ठति, तथा ब्रह्मचर्यगुणं विना सर्वाणि धर्माचरणानि निष्फलानि सन्ति । पूज्यप्रेमसूरीश्वरा एतद्गुणेऽग्रगण्या आसन्। तैरेतद्विषये मनोवाक्कायानां शोभना शुद्धिः सम्पादिता । समुदायेऽप्येतत्पालनाय ते सदैवातीव जागरुका आसन् । ते स्वयं ब्रह्मचर्यनववृत्तीन्पालितवन्तः । समुदायस्य सर्वसाधूनपि त एतत्वृ-। त्तीपालनकृते प्रेरितवन्तः । ते पुनः पुनः साधुभ्योऽकथयन्-: 'तपःत्यागस्वाध्यायादिषु युष्माकं क्षतीरहं सहिष्ये, किन्तु : चतुर्थव्रतपालनमध्ये सूक्ष्मामपि क्षतिमहं नो सहिष्ये।' ते । स्वयं विजातीयसम्पाद्दूरे स्थितवन्तः। साधुभ्योऽपि तेषामियमेवापेक्षाऽऽसीद्यत्तेऽपि विजातीयसंपर्काढूरे तिष्ठेयुः । कदाचित्कस्यचिन्मुनेर्विजातीयसम्पर्कवार्ता यदा ते ज्ञातवन्तस्तदा तीव्रदण्डेन तं निवारितवन्तः । कदाचित्कोऽपि कर्मवशेन स्खलितस्तदा तेन शुद्धिमप्यकारयन्। पूज्यपादा एतव्रतशुद्ध्यर्थमतीवाग्रहवन्त आसन्। तेषां ब्रह्मचर्यशुद्धिस्त्वीदृग्विशिष्टाऽऽसीद्यत्तस्याः प्रभावेन तेषां सान्निध्ये निवेशन-1 मात्रेणान्येषां वासनाविकाराः प्रशांता अभवन् । न केवलमेतत्किन्तु तेषां नामस्मरणमात्रेण ब्रह्मचर्यरक्षाया अनेकप्रसङ्गाः सञ्जाताः । 'ब्रह्मचारिणा चिन्तितं कदापि निष्फलं न भवति'- इयमुक्तिस्तेषां जीवने यथार्था सञ्जाता। एतद्
महागुणप्रभावेण तैरुत्तमसंयमितपस्विविद्वत्प्रभावकव्याख्यातृमुनीनां महान्समुदायो जनितः । पूज्यपादा यदा यदा यं यं मनोरथमकुर्वन् तदा तदा सः सः प्रायस्तेषामेतन्महद्गुणप्रभावेण सिद्धोऽभवत्। पूज्यपादानां ब्रह्मचर्यगुणवर्णनमाचार्यजगचन्द्रसूरिभिस्तेषां भाषारासमध्य इत्थं कृतम्। પ્રેમસૂરીશ્વર ! ગુણના આકર, ગુણ હૈઈ અમ દુ: ખ મીટાવો હો ગુરુવર, . ધીરપુરુષ તે સહન કર્યું જિમ, તૈહ તણી અમ રીતિ બતાવૌ હૌ ગુરુવર.૧ ૬ બ્રહ્મચર્યનું તેજ વિરાજૈ, જૈ મલ સર્વ ગુણોનું હો ગુરુવર, મન-વચ-કાય વિદ્ધ જ એ તો, ચિત્ત દરે ભવિજનનું હો ગુરુવર.૨ ગુણ ગાતા મેં હૈ ઈ જન દીઠા, અહો મહા બ્રહ્મચારી હો ગરવર, છે આ કાલે દીઠૌ નહીં ઐહવૌ, વિપુદ્ધ વતનો ધારી હો ગુરુવર.૩ L સ્ત્રીસાધ્વી સન્મુખ નવી જોયુ, વૃદ્ધપણે પણ તેં તો હો ગુરુવર, આ વાત કરે જબ હૈત નીપજે, દૃષ્ટિ ભૂમિ હૈ તો હો ગુરુવર. ૪ : શિષ્યગણનૈ એહ શિખવીય, દૃઢ આ વિષયે રહેજે હૉ મુનિવર, એહતણા પાલનને કારણ, દુઃખમરણ નવી ગણજો હો મુનિવર.૫ સંયમમહેલ આધાર જ ઐ તો, દૃષ્ટિદૉષે સવિ મીંડુ હો મુનિવર, કર્મકટકનૈ આતમઘરમાં, પૈસવા મોટ, ઈડુ હો મુનિવર. બ્રહ્મમાં ઢીલા પદવીધર પણ, જાય નરક ઔવારે હો મુનિવર,
દ્ધ આલૌયણ કરે તન્હ તેથી, દુઃખ સહે તિહાં ભારે હો મુનિવર.૭ વિજાતીયનો સંગ ન કરજ, સાપ તણી પરે ડરજો હો મુનિવર, કામકુટીલનો નાશ કરીને, અવિચલ સુખડા વરજો હૌ મુનિવર.૮
भावार्थ:- हे प्रेमसूरीश्वराः ! हे गुणाकराः ! गुणान्दत्वाऽस्माकं दुःखानि दूरीकुरुत । हे धीरपुरुष ! यथा त्वया