________________
में समतासागरचरितम् +000-
-
१९
२० .
comera
- समतासागरचरितम् ।।
निराकृतवन्तः । उग्रविहार-निर्दोषाहारचर्या-तीव्रत्याग-नित्यैकाशनादि-कठोरसाधनाभिस्तैः शरीरमपि परिकर्मितम् । तेषां : निरोगिशरीरेऽपि पुराकृतकर्मणामुदयेन भ्रमद्वायोः पीडा पौनःपुन्येनाभवत् । तदा तेषां शरीरे शूलक्षेपणसदृशी वेदनाऽभवत्।। तथापि ते तां समतया सोढवन्तः । मन्दपीडां तु न कश्चिदपि कथितवन्तः । सर्वाणि भैषजानि निष्फलानि सजातानि, यदा यदा त औषधं प्रयुक्तवन्तस्तदा तदा तेषां पीडाया वृद्धिरभवत्, केवलं उष्णजलतापयोगेन तेषामिषत्स्वस्थताऽभवत् । किन्तु तत्कृतेऽपि ते निर्दोषस्वाभाविकोष्णजलानयनस्याग्रहं कृतवन्तः । अन्तिमावस्थायां तु तैर्मनो ! दृढीकृत्य कर्मशत्रुभिः सह योद्धं निर्दोषोपचारमपि निषिध्य सहनस्यैव निर्णयः कृतः।
पूज्यपादा भानुविजया अपीदृक्कठिनसंयमजीवनस्य साधका आसन् । पूज्यपद्मविजयैरुभयगुरुदेवानां गुणसमृद्धिः सम्पूर्णतया गृहीता । न केवलं गृहीता किन्तु केन्सरादिरोगेषु घोरपीडासहनेन सा विकासिताऽपि । केन्सररोगे घोरपीडायां तेषां सहनशीलताया वर्णनमग्रे करिष्यामि । वि.सं.१९९८ वर्षे खम्भातचातुर्मासमध्य एकः प्रसङ्गगोः घटितो यस्मिँस्तेषां सहनशीलतायाः परीक्षा जाता । पूज्यपद्मविजयाश्चिरकालाजीर्णज्वरेण पीडिता आसन्। ततोऽन्योपायाऽभावे पर्युषणानन्तरं वैद्येन तेभ्यः सोमलस्येजेक्शनं दत्तम् (इजेक्शनं-एकं साधनं यस्मिन्सूच्या : शरीरान्तरौषधः प्रवेश्यते।) अशुभकर्मोदयात् नाड्यां दत्तमिजेक्शनं नाडी विद्ध्वा मांसपेशिषु प्राविशत् । द्विमुहूर्ता
नन्तरं तु शरीरेऽशाता प्रसृता। हस्तः पीडितः । शरीरमस्वस्थं सञ्जातम् । दाहपीडाभ्यामतिशयेन वेदनोत्पादिता । यदि ते तदैव तस्य सूचनमकरिष्यस्तदा ऽन्येनेजेक्शनेन तस्य वारणमभविष्यत् । किन्तु तेषां स्वभावः सहनस्यासीत् ।। ततस्तैः किमपि न कथितम् । यदा वेदना-ऽसह्या जाता तदा वैद्य आहूतः । सोऽपि तूर्णमागतः । परन्तु तदानीं : प्रभूतः कालो व्यतीतः । वारणस्य कोऽप्युपायो नासीत् । हस्तः पक्वः सञ्जातः । तीव्रा वेदना प्रारब्धा । हस्तः पृथुलः सञ्जातः । पूज्यप्रेमसूरीश्वराः पूज्यभानुविजयाश्च समाधिसहनशीलतार्थं भव्याः प्रेरणा दत्तवन्तः । पद्मविजयैरत्यन्तसमतया पीडा सोढा, न केवलं पीडा सोढा किन्तु खिन्ना वैद्या अपि तैराश्वासिताः- 'नायं युष्माकं दोषः, किन्तु मम पूर्वकर्मणामेवायं विपाकः । श्रीसङ्घोऽप्यतिभक्तिभरेण तेषां सेवामकरोत् । अन्ततो गत्वा हस्ते कर्तर्या व्रणः कृतः । किन्तु सो व्रणः कथमपि रुग्रहितो न जातः। चातुर्मासानन्तरं तेऽमदावादमागताः । सेवातत्परेण वैद्येन सोभागचन्देन शस्त्रक्रिया कृता। अयं तेषां रोगश्चतुर्षान्मासान् यावत्प्रवृत्तः। तदा तैरभूतसहनशीलता प्रदर्शिता। विशिष्टप्रतिकूलप्रसङ्गेषु तेषां मानसिकसहनशीलताऽप्यद्भूताऽभवत् ।
ब्रह्मचर्यसाधना ब्रह्मचर्यं तु साधुत्वस्य प्राणः । सम्पूर्णब्रह्मचर्यरहितः साधुः सदाचाररहितश्च श्रावक एतावुभावपि जीवन्मृतकौ स्तः। एतद्गुणविहीनानि समाजराज्यराष्ट्राणि विनाशस्यान्तिके