________________
4
१८
ort+rera
- समतासागरचरितम् ।
-
-
में समतासागरचरितम् +000-
- १७ द्भूतनिःस्पृहता जगति प्रसिद्धाऽस्ति। आहारविषये यत्किंचित्पात्रकमध्य आगच्छति तेन निर्वाहकरणं, वस्त्रविषये प्रावृतवस्त्राधिकासंग्रहः, व्याख्यानपट्टात्सदाऽलिप्तिः, अनेकजीवप्रतिबोधनेऽपि स्वशिष्याकरणान्यशिष्यकरणं गुर्वाज्ञया रुदतः सत आचार्यपदस्वीकरणं, एते प्रसङ्गाः परमगुरुदेवानामुत्कटनिःस्पृहतां प्रतिव्यक्तीकुर्वन्ति। पूज्यपद्मविजया अपि प्रारंभादेवाहारे वस्त्रे च निःस्पृहा आसन्। शोभनमूल्यववस्त्राणि तु ते कदापि न गृहीतवन्तः।। शोभनमूल्यववस्त्रेभ्यस्ते सदैव दूर एवाऽतिष्ठन् । अद्भूतप्रवचनशक्तौ सत्यामपि तैर्व्याख्यानाय महत्त्वं न दत्तम् ।। कदाचिद्गुरुदेवानामाज्ञया पृथक्चातुर्मासादिषु स्वनियोगं । मन्वानास्ते व्याख्यानं कृतवन्तः । तेषां प्रवचनमतीव शोभनमासीत्तथापि तेषु व्याख्यानस्य व्यसनं नासीत् ।। चातुर्मासादियत्कार्यसम्पादनाय गुरुभिः प्रहितास्तत्कार्यसमाप्त्यनन्तरं ते झटित्येव पुनर्गुरुचरणयोरुपस्थितवन्तः।। प्रसङ्गागमने केवलमनुग्रहबुद्ध्यैव व्याख्यानं कृतवन्तः । किन्तु व्याख्यानात्प्राप्याया यशःकीर्तेः सकाशात् ते सदा दूरे स्थितवन्तः। अल्पपरिग्रहं अल्पलोकपरिचयं च ते । निःस्पृहतायाः शिखरस्य प्रापणे पदवीसमानममन्यन्त। तेन बहुमूल्यवस्वत्यजनमिव लोकपरिचयमपि त्यक्तवन्तः । तेषां प्रवचनविषयाः तपस्त्यागात्मपरिणतिसंयमविशुद्धय आसन् । साधूनपि पुनः पुनस्ते शिक्षा दत्तवन्तः-"प्रवचनपट्टमतीव दुष्पचमस्ति। विरलमहानुभावानामेव तज्जीर्यति । सङ्घस्य
-
-
सत्कारः सन्मानञ्च लभ्येते। लोकसंपर्को विशेषेण भवति। सरलहृदयलोका अतीवभक्तिं कुर्वन्त्यनेकशः प्रणाम कुर्वन्ति- इदं सर्वं व्याख्यातृजीवने परिषहरूपमस्ति । आत्मार्थिजीवैरेतन्मनसि धारणीयं यद्व्याख्यानप्रवृत्तिसमये: यदि जीवः स्वस्य लक्ष्यं न धारयति, लोकानां मानसन्मानभक्त्यादिषु लिप्यते, आत्मपरिणतिं स्खलयति : तदा तस्य परिणामोऽतीव भयङ्करो भवतीत्यादि ।"
निःस्पृहतया सह तेऽतीव सरला आसन् । मनस्यन्यत्किञ्चिदहिश्चान्यत्किञ्चिदिति तेषां स्वभाव एव नासीत्।। गुरुभिस्सह तु मायाचारोऽसम्भावनीयः । किन्तु मुनिभिस्सहापि ! ते सरलमेव व्यवहारं कृतवन्तः । त इदममन्यन्त यद्हृदये दम्भमायानां सङ्ग्रहं कुर्वाणस्योन्नतिद्वाराणि स्थगितानि भवन्ति प्रतिपक्षव्यक्तेश्चातीव हानिर्जायते।
__ अथ सहनशीलता साधनाया उत्तुङ्गशिखरमारोढुं सहनशीलताऽनिवार्या ऽस्ति। समाधेरयमेवार्थो विपरीतपरिस्थितिरपि समतया सोढव्या। गजसुकुमाल-मेतार्य-स्कन्दकमुनिवरादयः मरणान्तपरिषहानपि समभावेन सोदवा केवलज्ञानं लब्धवन्तो मुक्तिञ्च प्राप्तवन्तः। ईदृगुच्चैरादर्शषु रममाणाः पूज्याचार्यवर्या अप्यद्भूतसहनशीलताया मूर्तिसमा आसन् । स्वजीवने तैः शारीरिकमानसिकोभयप्रकारेणाऽतीव सोढम् । विशालसमुदाये, महति जिनशासने सङघे चोत्थिताननेकप्रश्नांस्ते मानसिकसमतापूर्वकं समुदायसङ्घस्य हितं यथा स्यात् तथा
-