________________
, समतासागरचरितम्
meriment १५
*
१६
generalm- समतासागरचरितम् ।
अथ तपः त्यागश्च पूज्यपद्मविजयानां संयमजीवनं द्विविभागीभवतिदीक्षाप्रभृतिप्रारंभिकषोडशवर्षाणि तत्पश्चाच्च केन्सरामयावस्थायां व्यतितानि समाधिमयानि दशवर्षाणि।
तैर्दीक्षादिनादेवैकाशनानि प्रारब्धानि। इदं च तैः स्वप्रगुरुदेवप्रेमसूीरश्वराणां जीवनाद्गृहीतम् । पूज्याचार्यवर्याः स्वजीवने दीक्षादिनादेवैकाशनानि कृतवन्तः। अष्टषष्टिवर्षसंयमपर्याये हृदयरोगपश्चाद्भाव्यन्तिमद्वित्राणि वर्षाणि मुक्त्वा । पूज्याचार्यवर्यैः प्रायशः पञ्चषष्टिवर्षाण्यखण्डितान्येकाशनानि कृतानि, तत्रापि प्रायेण मिष्टान्नफलानां तु सदैव त्याग एवा-2 ऽऽसीत् । पुनापत्तनचातुर्मासेषु तु तैरकाशनेष्वप्याहारसूपयोराहारपयसोश्च द्वयोर्द्रव्ययोरभिग्रहः कृतः। एकाशनैः सह । विहारादिषु जैनानामभावे जैनेतरगृहानीतनिर्दोषाहारेण ते स्वनिहिं कृतवन्तः। अन्यच्च ग्लानभक्ति-वैयावृत्त्य-गुरु-विनयस्वाध्याय-उग्र ब्रह्मचर्य-अन्तर्मुखता-कषायमन्दतासहनशीलताद्यनेकगुणसाधनासुवासोऽपि परमगुरुदेवानां जीवनात्पूज्यपद्मविजयैर्गृहीतः । दीक्षादिनादेव नित्यैकाशनमिष्टान्नफलशुष्कफलत्यागाद्यभिग्रहास्तैः कृताः । जल्पनसमये : यदि मुखवस्विकाया उपयोगो विस्मृतस्तर्हि चकारस्त्यजनीय। इति तैरभिग्रहः कृतः । पुनः केन्सररोगवृद्धावन्ते चोदरे नलिकायोजनानन्तरं केवलं द्रवपदार्थग्रहणात्तेषां सर्वत्यागः सञ्जातः । किंतु कदापि तैरेतस्य विचारोऽपि न कृतः ।। निसर्गेण दत्तां परिस्थितिं सहर्ष स्वीकृत्य परिस्थित्यनु
सारेणाधिकाधिकाराधना करणीयेति तेषां दृढः सङ्कल्प आसीत् । तेषां समय एवामेरिकोपप्रमुखडल्लासः केन्सरव्याधिना पीडित आसीत् । विश्वविश्वे तेन घोषणा कारिता यद्यः कश्चिदपि मम व्याधेरुपशमनं करिष्यति तस्मा : अहमिच्छानुसारेण द्रव्यं दास्यामि । दीनतापूर्णा घोषणां कारयतोऽतिधनाढ्यस्य तस्येयमवस्था जाता। तदा निःस्पृहा : अकिंचनाश्च गुरुदेवा केन्सरव्याधिनेषदप्यदीना व्याधिं कर्मक्षपणशोभनावसरं गणयन्नात्मारामे रता आसन् । कीदृशी । गुरुदेवानां गौरवपूर्णा स्थितिः ! नूनमतीव चिन्तनानन्तरं प्रतिभासते यचतुर्थारकसाधकः कर्मविचित्रतया पंचमारकेऽत्र : भरतेऽवतीर्णः । शास्त्रेषु चतुर्थारकमुनीनां परिषहसहनादिवर्णनं यथा दृश्यते साक्षात्तथैव गुरुदेवानां जीवनेऽप्यदृश्यत ।। केन्सरव्याधौ तैः कृताया मासक्षपणादिघोरतपश्चर्याया वर्णनमग्रे करिष्यामः। केन्सरव्याधिभवनात्पूर्व तैर्नित्यैकाशनैः सह वर्धमानाचामाम्लतपस एकोनचत्वारिंशदोलयः कृताः । आहारेष्विव वस्त्रेष्वपि ते निःस्पृहा आसन्। मासात् पूर्व वस्त्राणि क्षालयितुं न दत्तवन्तः । मलिनवस्त्राणि ते साधुताया भूषणस्वरुपाण्यमन्यन्त । ते विभूषाया विरोधिन आसन्।
अथ निःस्पृहता साधुजीवने प्रारंभ आहारस्योपधेश्च स्पृहया संयमजीवनं मलिनं भवति पश्चाच्च व्याख्यानशिष्यपदवीनां स्पृहया जीवनं दूषितं सञ्जायते इति परमगुरुदेवस्वगुरदेवानां हितशिक्षावचनान्यपि तैः स्वजीवने पालितानि। परमगुरुदेवानाम