________________
समतासागरचरितम् -40
00-00- १३
4 १४ Moraparkonk- समतासागरचरितम् ।
नियमप्राकृतव्याकरणसाधुहितशिक्षाद्वात्रिंशिकापरिशिष्टपर्वदशमपर्वप्रबन्धचिन्तामणीसंयमचर्यापुरातनप्रबन्धसङ्ग्रहचतुविंशतिप्रबंधनमस्कारफल-प्रकरणानि।
संयमजीवने तैर्गुरुसेवा-गच्छचिन्तान्यकर्तव्यलोकोपकारविहारचर्यादीनामखण्डितकरणेन सह लक्षशः श्लोकप्रमाणानि शास्त्राणि पठितानि।
अथ ज्ञानदानम् । विशालज्ञानतलस्पीभ्यासं कुर्वाणा गुरुदेवा न केवलं! ज्ञानप्राप्त्या संतुष्टा आसन, अपि तु तैः सम्यग्ज्ञानस्यानेकार्थिजनेभ्यो दानमपि कृतम् । तेषामध्यापनपद्धतिरपि शोभनाऽऽसीत् । प्रायस्ते पञ्चाशद् मुनिवरान्संस्कृतप्राकृतव्याकरण-न्यायादिविषयाः पाठितावन्त आगमानामन्यशास्त्राणां । च वाचना दत्तवन्तः। तेषाः संयमशुद्धिरतीव प्रियाऽऽसीत्। ते न केवलं शाब्दिकज्ञानं दत्तवन्तः किन्त्वध्येतृणां जीवनस्यापि चिन्तां कृतवन्तः। शिक्षणेन सह संस्करणस्यापि करणं तेषां : जीवनस्य महत्तमं कार्यमासीत्। ते साधून शास्त्राण्यवाचयंस्तेन च सह साधुजीवनस्पशिविषयान् गुरुसमर्पण-ब्रह्मचर्यजीवरक्षा-समितिगुप्तिपालन-निर्दोषभिक्षाचर्या-त्यागइन्द्रियनिग्रह-विनय-सेवादीन् प्रति विशिष्टप्ररेणामपि दत्तवन्तः । ।
सुसंयमिनां शास्त्रज्ञातृणाञ्च मुनीनां सम्पादनमिति तेषां जीवनमन्त्रमासीत् । पूज्यगुरुदेवभानुविजया वैराग्यरसयुक्तदेशनया मुमुक्षून्संयमं प्रत्यभिमुखानकुर्वन् । पूज्यप्रगुरुदेवा आचार्यवर्यास्तान्दृढिकृत्य चारित्रं दत्त्वा पद्मविजयेभ्यः
समार्पयन् । पद्मविजयाः साधूनां शोभनं जीवनशिल्पं रचयन्ति स्म । तेषां जीवनस्येदमेव मुख्यं कार्यमासीत् । इदानींतने कालेऽपि बहुमुनिवरेषु संयमस्योत्तमसंस्कारैः सह विद्वत्ता दृश्यते तत्र पूज्याः एव निमित्तीभवन्ति स्म । बालमुनींस्तु तेऽतीव वात्सल्येन ग्रहणासेवनशिक्षे दत्तवन्तः । तेन च ते सदा तेषां - समीपे एव वसन्ति स्म। स्वपरेषां शिष्यानां भेदमकृत्वा ते समुदायस्य कमपि साधुमपाठयनासेवनशिक्षां च दत्तवन्तः। इत्थं समुदायस्य महत्त्वपूर्णकार्यस्य वहनेन तैरुभयगुरुदेवा । निराकुला कृताः । तेन ते शासनस्यान्यकार्येषु स्वीयं समयं । दातुमशक्नुवन् । अग्रे वर्णयिष्यामो यत्केन्सराख्यभयङ्करव्याधौ । जल्पीतुमशक्तास्तेऽसह्यवेदनायामपि पत्रे लिखित्वा लिखित्वापि मुनिभ्यः संयमप्रेरणा ददुः । सदाऽन्तर्मुखतायां लीना आचार्यवरा अपि तेषामनया प्रवृत्त्या प्रसन्ना बभूवुः । इत्थं च तैरुभयगुरुदेवानां शोभना कृपा सम्पादिता, तेषां जीवनस्यैकैव महत्त्वाकाङ्क्षाऽऽसीद्यत्गुरुदेवाः कथमतीव प्रसन्ना भवेयुः। न केवलं गुरुदेवानामाज्ञाविपरितः, अपि तु तेषामिच्छाविपारित एकोऽप्यंशस्तैः स्वजीवने न प्रवेशितः । तत एव तेषां हितशिक्षासु प्रेरणापत्रेषु च सर्वत्र समर्पितभावविनयभक्तिसेवानामुक्तयः दृश्यन्ते ।
एतद्विषये तेषां क्षयोपशमोऽतीव तीव्रः सञ्जातः। तैरेकं सूत्रं निर्मितं- गुरौ मानुषी बुद्धिं कुर्वाणो नरकं व्रजेत् । ते गुरौ न सामान्यमनुष्यस्य, अपि तु भगवतो दर्शनमकुर्वन्।
+ NK