________________
समतासागरचरितम्
कदाग्रहादौ वा जीवं पातयित्वा विनाशं सृजति, गुरुसमर्पितभावेन सह लब्धं ज्ञानं स्वपरेषामुपकारकं भवति, गुरुसमर्पितभावरहितञ्च ज्ञानं प्रायः स्वपरेषामपकारकं संभवति । पद्मविजयास्तु परमगुरुदेवानां स्वगुरुदेवानां च सेवायां सदैव निरता आसन् । उभयगुरुदेवानां सेवां कुर्वद्भिस्तैस्तेषां कृपया शोभनं ज्ञानमुपार्जितम् ।
गृहस्थावस्थायां मनसुखश्राद्धशालायां पठद्भिस्तैः पञ्चप्रतिक्रमणसूत्राणि चतुःप्रकरणानि भाष्यात्रयं प्रथमद्वितीयकर्मग्रन्थौ यावदधीतं । उपरिशालायां संस्कृतस्याभ्यासः कृतः । तेन पूज्याचार्यवर्यैर्भ्रातरौ संस्कृतकाव्यानि पाठयित्वा भानुविजयो न्यायाध्ययनं कारितः पद्मविजयश्च सिद्धहेमव्याकरणाध्ययनं पण्डितसकाशे कारितः । षट्सहस्रप्रमाणलघुवृत्त्या सह सिद्धहेमव्याकरणं कंठस्थं कृतम् । तेन सहाष्टादशसहस्रप्रमाणायाः बृहद्वृत्तेरवगाहनापि कृता। एकस्मिन् वर्षे कंठस्थीकृतस्य व्याकरणस्य पुनरावृत्तिस्ते त्रिभी रात्रिभिररकुर्वन् ।
तदधिकं च प्रकरणषट्कर्मग्रंथ - वीतरागस्तोत्र - योगशास्त्र- शान्तसुधारस- ज्ञानसार - जीतकल्प- अभिधानकोश, धातुपाठ - तत्त्वार्थसूत्र, उत्तराध्ययनसूत्र उपदेशमालेत्यादिगंथस्थ श्लोकानां सहस्राणि तैः कंठस्थानि कृतानि ।
मूलसूत्रैः सहाचार्यवर्याणां समीपे प्रकरणकर्मग्रंथप्रज्ञापनाभगवतीकर्मप्रकृत्यादिग्रंथानां पदार्थानां ज्ञानं लब्धं कठस्थं च कृतम् ।
११
* समतासागरचरितम्
इत्थं व्याकरणप्रकरणग्रंथैः सह तैः षड्दर्शनशास्त्राण्यपि पठितानि । न्यायसिद्धान्तमुक्तावलीदिनकरीकुसुमांजलीव्युत्पत्तिवादसांख्यकारिकावैशेषकिदर्शनयोगदर्शनवेदांतपरिभाषेत्यादिग्रन्थानां परिशीलनं कृतम् । प्रमाणनयतत्त्वालोकरत्नाकरावतारिकास्याद्वादमंजरीसंमतितर्कनयोपेदशललितविस्तराशास्त्रवार्तासमुच्चयेत्यादिजैनन्यायशास्त्राणामप्यवगाहनं
१२
कृतम् ।
तत्त्वार्थसिद्धसेनीयबृहट्टिकादिगंबरीयतत्त्वार्थराजवार्तिककर्मग्रन्थटीकायोगबिंदुयोगदृष्टिविंशतिविंशिकायोगशास्त्रत्रिषष्टिशलाकापुरुषचरित्रतिलकमञ्जरीशांतिनाथमहाकाव्यशा
लिभद्रमहाकाव्यपद्मानन्दमहाकाव्यगुरुतत्त्वविनिश्चयद्वात्रिंशद्
द्वात्रिंशिकोपमितिपुष्पमालोपदेशमालाषोडशकाष्टकप्रकरणधर्म
बिन्दूपदेशपदसमराइच्चकहाप्रबन्धभवभावनाद्यनेकशास्त्राण्यवलोकितानि । आवश्यकसूत्रौघनिर्युक्त्यिाचाराङ्गोत्तराध्ययनस्थानाङ्गादिबृहत्कल्पव्यवहारपर्यंतागमसमुद्रस्यावगाहना कृता । प्रायः पञ्चचत्वारिंशदागमाः सटीकाः तैरभ्यस्ताः ।
शास्त्रावलोकनेन सहाचार्यवर्याणां सूचनया तैरनेकग्रन्थस्थपदार्थानां सङ्ग्रहोऽपि कृतः । एते ग्रन्था अपि प्रभूताः । तथा च निशीथसूत्रव्यवहारसूत्रसम्मतितर्कनयोपदेशषोडशकानेकांतव्यवस्थाप्रकरणशांतिरक्षितविरचितकमलशीलकृतटीकासहिततत्त्वसंग्रहमहानिशीथसूत्रधर्मरत्नप्रकरणनेमिचंद्र
सूरिकृतमहावीरचरित्रानेकग्रन्थस्थदेवद्रव्यपाठचैत्यवन्दनभा
ष्योपदेशमालोपदेशरत्नाकरोपदेशपदयोगदृष्टिसमुच्चयसंस्कृत