________________
में समतासागरचरितम् -goraamaagnore-
९
of
१०
%arkaryay
- समतासागरचरितम् ।
42
पद्मविजया सदैवाचार्यवर्यैः सह शनैः शनैः मन्दगत्याऽगच्छन्। आचार्यवर्याणां स्वगुरुदेवानां = भानुविजयानां सेवायां ते तत्परा आसन् । भानुविजयैः सह दीक्षितैरपि तैर्यावज्जीवं बालकसदृशो लघुभावस्तेषां प्रति प्रदर्शितः।
स्वगुरुदेवानां प्रभूतं कार्य स्वयं कृत्वा गुरुदेवानामध्ययनाध्यापनशासनसेवाकार्येष्वनुकूलतामकुर्वन् । महानिशिथश्रुतस्कंधस्य योगोद्वहनं गुरुशिष्यौ युगपदकुरुताम् एकदा गुरुदेवानामुपरिस्थितपात्रगतकधःस्थिताहारपात्रेऽपतत।* यद्येतस्याहारस्य पारिष्ठापनिका क्रियेत तर्हि गुरुदेवानां दिनं पतेत्। तेन गुरुभक्तोऽयं शिष्यः कटुमिश्रितं सर्वमप्याहारं भुक्तवान् । नूतनेन च शुद्धेनाहारेण गुरुदेवानां भक्तिमकरोत्। ईदृशानि तु नैकानि गुरुभक्तिप्रसङ्गानि तेषां जीवनेऽभवन्।
वेयावचं निचं करेह संजमगुणधराणं । सव्वं किर पडिवाइ वेयावच्चं अपडिवाई ॥ शास्त्रगतैतच्छलोकमाचार्यवर्यैः हृदयेऽकितम् । जो गिलाणं पडिसेवइ सो मां मन्नइ ।
इदमोघनियुक्तिगतं भगवद्वचनं पूज्यैरात्मसात्कृतम्। तेषामिदं मुख्यं जीवनमन्त्रमासीत्। तैः स्वाध्यायादपि मुनिसेवाया अतीव महत्त्वं दत्तम् । तस्माच्चोपाध्यायपदं यावत् ते गोचरचर्या व्यहरन् साधुभक्तिमकुर्वन् । ग्लानमुनिपरिचर्या , तैर्जीवनस्यांतिमश्वासोच्छवासं यावत् कृता ।
पूज्यपद्मविजयैरपि सेवैव जीवनमन्त्रं कृतम् । गुरू
वर्याणामद्भूतसेवया सहान्यमुनीनामपि सेवायां ते सदा तत्परा आसन् । अत्र ते लघुगुरूभेदमपि नापश्यन्। ईदृशानि तु शतशः प्रसङ्गानि सञ्जातानि यत्र कस्यचित्किमप्यस्वास्थ्य सञ्जातं तर्हि सत्वरं पद्मविजयास्तत्र गत्वा योग्यां परिचर्या कृत्वा मुनि स्वस्थमकुर्वन् । यावत् केन्सररोगेऽपि त इदं - न व्यस्मरन् । शिवगञ्ज संवत्सरीपर्वदिने गुणानन्दविजयेनोपवासः कृतः । रात्रौ निद्रा नागच्छद्ममीरागच्छदशक्तिः संजाता। संस्तारके पार्वान्यघर्षत् । पूज्यपद्मविजयानामपि तदाऽष्टम उपवास आसीत्केन्सरस्य च भयड़करो रोग आसीत। तथापि ते गुणानन्दविजयस्य समीपं गताः । शनैः शनैः कटीभागं समबाधयन्ननाहारीभैषजं दत्तवन्तः। तस्य स्वस्थता सम्भवनानन्तरमेव च स्वासने गताः। सहवर्ति बालसाधूनां स्वाध्यायस्य संयमस्य च चिन्तया सह तेषां शरीरस्यापि चिन्तामकुर्वन् । कस्यचिदपि ग्लानावस्थायामौषधपथ्यादिन्यकारयन् । इत्थं गुरुसमर्पितभावविनयवैयावृत्त्यानि त्रयः गुणाः पूज्यपद्मविजयरात्मसात्कृताः ।
ज्ञानसाधना गुरुसमर्पितभावपूर्वकं विनयेन भक्त्या च सह तैः स्वाध्यायकृतेऽतीव पुरुषार्थः कृतः । इदं त्ववधारणीयं- ये गुरुसमर्पितभावेन विनयेन भक्त्या च सह ज्ञानं प्राप्नुवन्ति तेषां ज्ञानं परिणतं भवति । येषां हृदये गुरुसमर्पितभावः विनयः भक्तिश्च नास्ति तेषां सम्यग्ज्ञानमपि कदाचिद् विपर्यासभावमुपैति विपरितं च परिणमति कदाचिदुत्सूत्रे
-
-
-
-