________________
समतासागरचरितम् -00-
00-
00-
७
f
८
origam-
00- समतासागरचरितम् :
उपाध्यायश्रीरामविजयः सञ्जातः नूतनदीक्षितश्च युवा मुनिश्रीरविविजयः सञ्जातः। आचार्यपदप्रदानदिनस्य सन्ध्यायामेव । नूतनाचार्या ग्लानमुनिशुश्रुषानिमित्तं पत्तनमभि विहृतवन्तः ।
इत्थमुभयशिष्यपवित्रपादन्यासेन गुरुदेवाः शासनस्य समुदायस्य चोत्कृष्टपदं प्राप्ताः ।
दापनीयं श्वश्च प्रातः कालस्य ग्रहणं करणीयम्। (आचार्यपदप्रदानावसरे पूर्वसंध्यायां विशिष्टां क्रियां कृत्वा प्रातः कालग्रहणस्य क्रिया सम्पादनीया भवति ।) उपाध्यायवर्टातो गुरुदेवानामभिप्रायः । पुनः सैव प्रार्थना, स एव पदग्रहणस्य निषेधः, चक्षुषोरश्रूणि । “गुरुदेव ! युष्माकं विद्यमानतायां ममाऽनेन पदेन किं करणीयम् ? गुरुदेव ! मय्यस्य पदस्य योग्यता नास्ति। इदं पदं महत्कंटकितं मुकूटमस्ति। विधिपूर्वकमिदं पदं वोढव्यमन्यथा मम संसारवृद्धि विनी।" ! इत्थमतिशयमाग्रहं कृतवन्तः । किंत्वस्मिन्नवसरे गुरुवर्या अतीव निष्प्रकम्पा सञ्जाताः । मधुरया किंत्विषत्कव्या वाचा कथितं- "प्रेमविजय ! अद्य पर्यंतं मया तव विज्ञप्तिः स्वीकृता, किन्त्वधुना त्वया ममाऽऽदेशो माननीयः। तव : कामपि वार्तामहं न श्रोष्यामि, इयं ममाऽऽज्ञा वर्तते यत्त्वयाचार्यपदं स्वीकरणीयमेव । यदि ममाऽऽज्ञा तव न मता तर्हि निषेधं कुरुष्व।"
उपाध्यायवर्याः संकटेऽपतन्। इत आचार्यपदस्य गंभीरता दृष्टा, यदि च पदं सम्यग्न वोढं तर्हि संसारवृद्धेर्भयम्। इतो गुरुदेवानां निश्चलाऽऽज्ञा, अन्ततोऽश्रुभिः सह गुर्वाज्ञां बहुमत्वाचार्यपदग्रहणस्य सम्मतिः दर्शिता । चैत्रशुक्लचतुर्दशीपवित्रदिवसे राधनपुरमध्ये चतुर्विधसङ्घोपस्थितौ दानसूरीश्वराणां हस्तेन वर्तमानकाले जैनशासनस्य । सर्वश्रेष्ठतमाऽऽचार्यपदं स्वीकृत्य पूज्योपाध्यायवर्या आचार्यविजय-प्रेमसूरीश्वराः सञ्जाताः । तदैव पंन्यासरामविजय
समर्पणभावो विनयो वैयावृत्त्यञ्च साधनाया यज्ञः प्रारब्धः । उत्तराध्ययनसूत्रे प्रथमाध्ययन आदौ विनयसाधना प्रदर्शिता । उभयनूतनमुनिवर्याभ्यां । स्वजीवनं गुरुचरणयोः समर्पितम् । मनोवाक्कायेभ्यो स्वाधिपत्यमुत्थाप्य गुर्वाधिपत्यस्य स्थापनं समर्पणं कीर्तितम्। अत्रापि भ्रातृभ्यां स्वमनोवाक्कायाः त्रयोऽपि (न केवलौ वचनकायौ, मनोऽपि) गुरोः समर्पिताः । न केवला गुर्वाज्ञां, गुर्विच्छामपि तावनुसरन्तावास्ताम् । विहारेऽपि गरूपधिं गृहित्वा सन्ध्याविहारे च जलभृतघटान्गृहित्वाऽऽचार्यवर्यैः सहैव द्वावपि मुनी अचलताम् । सदैव तावाचार्यवर्याणां : भोजनस्य पश्चात् भोजनमकुरुताम् । आचार्यवर्याणां दीक्षादिनात् । प्रभृति मध्याह्न भोजनानन्तरं स्थंडिलभूमिगमनस्य नित्यक्रम आसीत्। मुम्बापूरी-राजनगरादिनगरेषु समीपे स्थंडिल-: भूमेरभाव आचार्यवर्या द्विमइलपर्यंतवर्तिस्थंडिलभूमीष्वप्यगच्छन् । वैशाखज्येष्ठभाद्रपदाश्विनमासानां तीव्रतापेऽपि पूज्यवर्याणां एष नित्यक्रमोऽखंडित आसीत् । तदा पूज्य