________________
( ५१ )
द्याराधयितुर्वणिज इव तन्निश्वये फलस्यावश्यंभावश्चैौरस्येव तत्रैवकथानके स्वप्नवदिति “ मूलदेवभूपचरिते " यथा पूर्ण चन्द्रस्थ स्वमदर्शने मूलदेवस्य राजप्राप्तिस्तस्यैव साहचर्येण तथैव स्वमप्रेक्षकस्य भरटकस्य गोधूमापूपस्यघृत पक्वस्य खण्डापूर्णस्य सशाकस्य प्रातिरिति तेन श्रद्धैव निमित्तेषु परमं शुभा शुभबीजमिति ॥ ५ ॥
अथ सद्गुरोरितिकथनात् गुरुस्वरूपमाहब्रह्मचारी क्षमाशीलः कृतज्ञो धार्मिकः शुचिः । दक्षो गुरुक्रमायातो वासिद्धः स्वक्रियारतः ॥ ६ ॥ ब्रह्मेति । ब्रह्ममैथुननिवृत्तिस्तच्चरति ब्रह्मचारी यद्वाजनसमक्षपरिणीतस्त्री मात्रप्रवृत्तिमान् अलम्पट : ज्ञानाभ्यासीवा सूचिरिति द्रव्यभावाभ्यां यथाविधि शौचाचार दक्षः पूर्वापराविरुद्धवाक् गुरुपारंपर्येण ज्ञान शास्त्ररहस्य स्वक्रियारतः कुलोचितमार्गागामी सन्तुष्ट इति ॥ ६ ॥
सन्तुष्टः श्रद्धयायुक्तस्तपस्वी विजितेन्द्रियः । नाना शास्त्रविवेकज्ञः स्थिरचितोगुरुर्मतः ॥ ७ ॥
स्वरुपलाभेऽपि न क्रुधः श्रद्धायायुक्तो न नास्तिकः तपस्वीत्रतोपासनादिरतः विजितेन्द्रिय चापल्यः, अनेक शास्त्राणां परमार्थवेदी । मनसि धैर्यवान् इदृशस्यगुरोः सम्यग् ज्ञानोदयात्तत्तदेखाणां भावनाविशुद्धेः फलकथने निश्चयार्थः सुलभ इति ॥ ७ ॥
अथ फलकथनोविमर्शमाह -
कुलं ज्ञातिस्तथा देशमाकारं जन्मजान् गृहान् । धर्मं श्रद्धांच विज्ञाय समयज्ञः फलंवदेत् ॥ ८ ॥
कुलमिति । कुलं पैतृकं कस्यायं सुतः बीजानुसारा जीवपरिणामस्य क्षत्रियाणां क्रोधसाहसमानादिलक्षणं जातिर्मातृकी विप्पाणं वेयकरीत्यादिना ज्ञानलुब्धता कातरत्वादिलक्षणं देशः प्राच्योदीच्यादिर्देशः १ मण्डलं २ स्थान ३ मित्येवंरूपावा क्रुरात्कुरत्वशौचाशौचनिर्दम्भसदम्भताद्यान्तरस्त्रभावस्य तथा यज्जन्मदेशस्योदयस्तज्जन्मिनोऽपि यथा योगमुदयस्तद्विनाशे विनाश
"Aho Shrutgyanam"