SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ अथ हस्तावलोकनविधिः प्रातः शुचिः कृतस्नानो देवानभ्यर्च्य सादरम् | सुगन्धिद्रव्यैः पुष्पैश्च नैवेद्येर्विविधैस्तवैः ॥ १ ॥ प्रातरिति । यद्दिने हस्तस्य दिदर्शयिषा ततः प्राग् दिने नैमित्तिक गुरोः पार्श्वे गत्वा प्रज्ञापयति । प्रातरहहमस्ताद्रष्टव्य इति, इयं निमन्त्रणा शंकुनान्वेषण तदावश्यकी ततो गुरुः प्रागुक्तमन्त्रमष्टोत्तर शतवारं जपित्वा धूपोक्षेपणपूर्वभिष्टं स्मरन् शयीत ततो ब्राह्ममुहूर्ते गुरुयजमानैर्निद्राविमोक्षेण स्वस्वधर्म्यक्रियाजापादिकाः कृत्वोत्सर्ग करणादिना देहविशुद्धिं कुरुतः ततः स्नात्वा देवपूजाविधेया इत्यनेन नास्तिकता परिहारः । देवसान्निध्यं च स्यात् तथैव फलोपत्तेः निमित्तज्ञानफलकथनं चास्तिका नामेवन्याय्यम्, तदितरेषामयोग्यत्वात् ॥ १ ॥ गुरुं नत्वोपदेशञ्च श्रुत्वा धर्मस्य तत्ववित् । प्रतिलभ्यान्नपानाद्यैर्विधिना भुक्तभोजनः ॥ २ ॥ गुरूनीति || अत्र प्रायो भिक्षुरेव गुरुः, समुद्रऋषेस्ताद्रूप्यात्, स्कन्देन सामुद्रिकशास्त्रं कृतमिति शांभवास्तत्र शास्त्रादौगणेश नमस्कारात् सकोपरुद्रेण समुद्रे शास्त्रं प्रवाहितं देवेन्द्राग्रहात् पुनरुद्धरणे सामुद्रिकमिति, कथा तथापि कुमारकृतत्त्वा ब्रह्मचारी तदयोगेगृही द्विजन्मादिरपितस्य सिद्धान्तादिना सत्कारः बहुवचनं पूजाख्यापकं नतु गुरुबाहुल्यं तस्यान्निषेधात् विधिनेति कटुकषायवर्जितमधुरदुग्धादिना नाधिकं न स्वल्पं न ऋतुसाम्यादिविरुद्धं न विषमासनमशनं कार्यंकरणीयमिति विधिः । आहारसदृशोद्वार इति न्यायात् वाचिमाधुर्यं सर्वे बुद्धिप्रदागौण्या इति मनसि बुद्धिपाटवं कायेंप्युद्यमविशेषस्तदभावे द्रष्टुर्निद्राजाऽयादिसंपादनेन रेखाफलभावनाविरोधात् करदर्शयितुः शरीरबाधया श्रद्धाविकाराच्च, ननु हस्तवीक्षणाम्भोजनोत्तरमेवेति "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy