________________
(२८) सृष्टा भवनानि वामे संहाररीत्या तत् पुंसः सरलस्वभावात् नार्यावामस्वभावत्वात्, तदपि कथमिति चेत् नाभिस्थनाड्या वामावर्तत्वादिति केचित् रक्ताधिक्यादित्यन्ये दिवस्तुस्वभावादित्यपरे । स्त्रीवेदोदयादितात्रे । वयंतुबमहे पुत्रार्थ रमयेद्धीमान् बहद्दक्षिण नाडिक इति विरेकविलासवचनात् । वामनाडीप्रवृत्तौ गर्भोद्भवः तथा वामकुक्षावेवस्थानात् वामाङ्गत्वं तेन वामहस्तं वैद्याः परीक्षन्ते । यद्यपि ऊर्वरेखा पञ्चकसद्भावएवावश्यं भवनव्यक्ति सार्वत्रिकी तथापि तत्स्थानभावनया एव तद्भावः गर्भोत्पत्तौ अन्तर्मुहूर्ते व्यतीते सर्वेन्द्रिय पर्याप्तौ श्रोत्रनाशानेत्रजिव्हाद्याकाराभावेऽपि मनुष्यस्य पञ्चेन्द्रियत्ववत् दिवसे तत्तन्नक्षत्रग्रहानभिव्यक्तावपि तद्भावनवत् राहुकेत्वोः सदा अदर्शनेऽपि तत्तद्राशौ तच्चिन्तनमेव न चैवं तत् फलप्रसङ्गः तथा संभावनया व्यवहारात् ब्राह्मणानां पठनं क्षत्रियाणां शौर्य जाति सम्भावनया व्यवद्वियते । चौरस्थाने चौराभावेऽपि भयोत्पत्तेः । ललाटे कस्यापि रेम्बाणामभावेs पि तद्विमर्शवत् सामान्ये नात्राप्यदोषात्, आयुर्लेखापितृलेखयोरपि कस्याप्यनभिव्यक्तौ तत् फलस्यानुभूयमानत्वात्, न चैवं रेखाया अभावेऽपि तत् फलोपपत्तौ रेखाव्यक्तेर्वैयर्थ्यमिति वाच्यं । सर्वरेखासु तथात्वाभावात् व्यक्ता वेव फलं दधु चेल्लक्षणा शास्त्रोच्छेद एव आयुः पितृलेखयोरावश्यक त्वादनभिव्यक्तावपि तत् फलानुभवदर्शनात्तथा व्यवहारस्तद्वज्जन्मपत्रेऽपि दारद्रस्य अधार्मिकस्य वन्ध्यस्य राज्यधर्मसुतभवनव्यवहार इति कृतं विफल जल्पैः । अक्षयेति पत्रादिवत् विनाशाभावात् बहुकालस्थायिनीत्यर्थः । अत एव यावज्जीवमिति अन्यस्यां जन्मपत्रिकायां रेखाभावे वर्तयित्रा बिन्दुः स्वज्ञानाय दीयते, न चेदभावे नैवसाध्यसिद्धरत्रापि रेखाभावमात्रमेव
१ एकास्मन्नेव ज्ञातव्येच गतिद्वयं कथामाते न वाच्यं नरपतिजयचर्यायां भूचरखेचर चके सृष्टा संहारेतावोभयोगतिः मेषादिद्वादशोच वाम मार्गेणभूचरं तस्योचर्व नरवेचरचक्र सव्यमार्गेण विन्यसेत् इतिएक चक्रेगति द्वयम् ।।
"Aho Shrutgyanam"