________________
(११२) षमप्राधान्यात् अर्केन्द्वोः स्त्रिया वामहस्ने समरुपत्वात् इन्द्वयोति तत् चक्रं अनुक्तमपि द्रेष्काणचक्रस्य उपलक्षक्षादत्रबोध्यम् ॥५८॥ अथ योगचक्रमाह
नक्षत्र चक्रक्रमतोऽभिमत योग चक्रक्रम । भूतले दिनयोगस्य स्थापनात् सर्वमीक्षते ॥५९॥ यो योगो दुष्टभागस्थः सवर्व्यः शुभकर्मसु ।
अशुभे समुपादेयो मायारूपविचिन्तनात् ॥६०॥ . । नक्षत्रमिति । व्यक्तम् । नवरमयूष्ठे नक्षत्रचके नक्षत्र त्रयं एतच्चक्रे. योगद्वयं सुश्रुतमते तत्र भागद्वयात् योगासप्तविंशति संख्या एवं ॥६०॥ दिग् चक्रमाह
दिशि कस्यां मया लभ्यामितिये करे क्षणे।
यत्रात्मभं भवेदृक्ष चक्रानुक्रमतो दिशि ॥६॥ दिशीति । करे क्षणे हस्तदर्शनसमये कस्यां दिशि मया इति मम विशेषात् लभ्य-प्राप्तव्यामिति । ज्ञातव्ये नक्षत्रं चक्रविलोक्यं यत्र यस्यां दिशि आत्मभं स्वीयं नामनक्षत्रं तत्र सुलक्षणे ऊर्ध्वरेखादिके पूर्ण लभ्यं राशीशौरस्थाने पञ्चविंशोपका. आयतरेखादिविरुद्धलक्षणे न लभ्यं राशीश समग्रहस्थाने दविंशोपकाः स्थानदोषऽपि स्वराशिमित्रगृहस्थानत्वात् शुभ-. लक्षणाद्वा पादोनं फलमित्यादिभावनीयम् ॥६॥ एतदेव विस्तरेणाह----
मध्यमेऽङ्गुष्ठभेस्वीये ग्रामे सौख्यं विनिर्दिशेत् ।
ऋक्षत्रयेङ्गुलीनां तु प्रागुक्तां तदिशं दिशेत् ॥६२॥ मध्यइति । मेरुमध्यदेश इति वचनात्-अङ्गुष्ठे नक्षत्रे स्वग्रामे सौख्यं-.. नक्षत्रस्य अमुल्यन्तर्गतत्वे तदङ्गुलीस्वामी मैन्यादि भावनापि कार्या तिथि चक्रात्तादृक् तिथिप्राप्त्या स्वग्रामेऽपि तत्तद्दिशस्तत्तद्राशिवतः पुरुषात् पण्या-.. द्वालभ्यपपिनिवेधम् ॥६२॥
"Aho Shrutgyanam"