________________
( ६ )
१३ मेघदूतसमस्योल्लेखः
प्रकृत ग्रन्थे ज्योतिष सामुद्रिक विषय दर्शकान्यन्येक विषयाणि संदधानिसन्ति । पूर्वोक्तग्रन्थेषु न्यायव्याकरणसाहित्यालंकार विषये प्रौढपाण्डित्यं दर्शितम् । सखलु महाभगो न केवलं संस्कृतभाषाया एव स्वयिता किन्तु गुर्जर गिरायां रासादिनिर्माणेन तज्झत्वमपि सूचयति ।
अस्य प्रन्थस्य त्रयाधिकाराः विद्यन्ते । तद्यथा दर्शनाधिकारः स्पर्शनाधिकारः रेखाविमर्शनाधिकार इति । तथा चतुर्थीधिकारोऽपिविशेषाधिकार नामको विद्यते । स्वयमेव ग्रन्थस्यादौ प्रतिज्ञातम् ।
तहाथा
दर्शनात्स्यर्शनाचापि तथा शेखाविमर्शनात् ।
हस्तज्ञानं त्रिधाप्रोक्तं पुरातनमहर्षिभिः ॥ १ ॥
एत्पद्येन निगदितमधिकारत्रयमेव रेखा विमर्शनाधिकारे विशेषाधिकारः समावेशितः ॥
तत्र प्रथमदर्शनाधिकारे हस्तप्रकारो दर्शितः हस्तनामानि पश्चाङ्गुलिरधिकारः हस्ते पञ्चतीर्थादिस्थापना, हस्त दर्शने को लाभो हस्तावलोकनविधिः, हस्तः कदाविलोकनीयः कस्यपार्श्वे हस्तदिदर्शवितुः किं किं कर्तव्यम्, हस्तदर्शकस्य गुरोः किंश्वरूपं, कञ्चाचारः तस्य गुणादिवर्णनं, हस्तदर्शनपूर्वं तिथिवारनक्षत्रयोगादिकमवलोक्य हस्तोविलोकनीयः तथा विना पत्रिकामपि हस्तावलोकनेन शुभाशुभनिर्णयः ।
जन्म
द्वितीये स्पर्शनाधिकारे हस्तदर्शनस्वरूपं लाभालाभसुखदुःख जीवित मरण गमागमजयभङ्ग कार्याकार्यसुभाशुभंत्र्यावर्णितं वर्षस्य स्वरूपं, गर्भपृच्छा स्वरूपं आलिङ्गित धूमितदग्धादिकं सविस्तृतमनेकविषयं दर्शितम् ।
तृतीये रेखाविमर्शनाधिकारे, रेखाया सम्पूर्णवृत्त, मातृरेखा पितृरेखा आयुरेखा, ऊर्ध्वरेखा, दीक्षारेखा, सन्तति रेखा, सरस्वती रेखा, गतिनिर्णय रेखा, कस्याः गत्या समायातः कस्यां गत्यां गमिष्यति विद्यारेखा मणिबन्धेरेख यवमाला रेखा, इत्यादि परस्पर विरुद्धाविरुद्धदर्शकं व्यावर्णितम् रेखायाः रचितमासीत् परं संक्षिप्तबोधाय ५००० लोकप्रमाणं उपाध्य प्रवरेण रचितम् |
१३ श्रीमान् मानतुङ्गसूरिणा संदृष्धं महामन्त्र गर्भितं कवि चातुर्य दर्शकं यस्य स्मरणेनाधिव्याधी विलयं यातः । तस्य विस्तृत टीका नेन ग्रन्थकत्र रचिता ।
"Aho Shrutgyanam"