SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ विश्वलोचनकोश: द्वितीयम् अहं गृहान्तरे क्षौमे शुष्के चात्यल्पभक्तयोः । इष्टो ना यागसंस्कारयोगयोः क्रतुकर्म्मणि ॥ २ ॥ क्लीवं त्रिषु प्रियतमे पूज्येप्याशंसितेपि च । इष्टियोगार्चनेच्छासु संग्रहश्लोकसूर्ययोः ॥ ३ ॥ कटुः पुंसि रसे क्लीबं कटु कार्येपि दूषणे । प्रियङ्गुराजिकाऽशोकरोहिणीकटुकासु च ॥ ४ ॥ स्त्रियां कटु त्रिष्वप्रिये ना सुगन्धौ मत्सरेऽपि च । कटः श्रोणौ शवेत्यल्पे किलिञ्जगजगण्डयोः ॥ ५ ॥ श्मशानेऽपि क्रियाकारेऽप्यद्भुतेपि कटाऽव्ययम् । कटी स्यात्कटिमागध्योः कष्टं गहनकृच्छ्रयोः ॥ ६ ॥ कुटो घटे शिलाकुट्टे कुटी वेश्मनि तु द्वयोः । कुटी तु स्यात्पयोदास्यां सुरायां चित्रगुच्छके ॥ ७ ॥ ७४ द्वितीय । अट्ट -अटारी, रेसमी वस्त्र, सूखाहुवा द्रव्य, अत्यल्प, भात, ( त्रि० ) इष्ट-यज्ञसंस्कार, योग, ( पुं० ) यज्ञकर्म, ( न० ) ॥ २ ॥ अति प्रिय, पूज्य, वांछित, (त्रि ० ) इष्टि यज्ञ, पूजन, इच्छा, संग्रहश्लोक, सूर्य, (स्त्री० पुं० ) ॥ ३ ॥ कटु-कटु-रस, ( पुं० ) दूषित - कार्य, कंगनी धान्य, राई, अशोकवृक्ष, एकप्रकारकी हरड, कुटकी (स्त्री०)॥४ अप्रिय (त्रि० ) सुगन्धवाला द्रव्य, मत्सरीपुरुष (पुं० ) [ टान्तवर्ग कट-कटिभाग, मुर्दा, अति अल्प, बांसका बोराट, हस्तीका गंडस्थल, ॥ ५ ॥ श्मशान ( जहां मुर्दे फूकते हैं ) क्रियाकरानेवाला, (पुं० ) कटा अद्भुत (अ० > कटी-कटि-भाग, छोटीपीपल, (स्त्री०) कष्ट-वन, कष्ट ( दु:ख ) ( न० ) 11 & 11 कुट - घडा-मिट्टीका, हथौडा, (पुं० ) कुटी- - घर ( मकान ) ( पुं० स्त्री० जललानेवाली > दासी, मदिरा, चित्रगुच्छा, ( स्त्री० ) ॥ "Aho Shrutgyanam" 6 ू ॥
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy