SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ७३ अतृतीयम् । भाषाटीकासमेतः। अद्वितीयम् । प्रज्ञा तु बुद्धौ प्राज्ञस्तु पण्डिते वाच्यलिङ्गकः । प्रजुश्चप्रज्ञश्च तथा ख्यातः प्रगतजानुके ॥ २ ॥ सज्ञा नामनि गायत्र्यां चेतनारवियोषितोः । अर्थस्य सूचनायां च हस्तमस्तकलोचनैः ॥ ३ ॥ अतृतीयम् । कृतज्ञः सारमेयेपि वाच्यवत्कृतवेदिनि । स्त्रियामीक्षणिकायां स्यादैवज्ञो गणके पुमान् ॥ ४ ॥ सर्वज्ञः सुगते शम्भौ क्षेत्रज्ञो नागरात्मनोः । इति विश्वलोचने आन्तवर्गः । अथ टान्तवर्गः। टैकम् । टा पृथिव्यां ध्वनौ टः स्यात्करके टं नपुंसकम् ॥ १॥ प्रशा-बुद्धि (स्त्री० ) दैवशा-शुभाशुभलक्षण बतानेवाली प्राज्ञ-पण्डित,(त्रि.) (स्त्री०) प्रच-प्रज्ञ-जिसके घोंटवोंमें बहत दैवज्ञ-ज्योतिषिक, (पुं) ॥ ४ ॥ फासला हो वह, (पुं०) ॥२॥ सर्वश-बुद्ध, महादेव, (पुं०) संज्ञा-नाम, गायत्री, बुद्धि, सूर्यकी क्षेत्रज्ञ-चतुर, आत्मा, (पुं०) स्त्री, हाथ मस्तक नेत्र आदिकोंसे | इस प्रकार विश्वलोचनकी भाषाटीकामें बान्तवर्ग समाप्त हुवा । अभिप्रायका बताना, (स्त्री०) अथ टान्तवर्ग। अतृतीय। टैक। कृतज्ञ-कुत्ता, (पुं० ) कियेहुए उप-टा-पृथ्वी,. (स्त्री०) ट ध्वनि, (पुं) • कारको जाननेवाला, (त्रि.): 'ट-करंक ( अस्थिपंजर ) (न०) ॥१॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy