SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ गतृतीयम् । ] भाषाटीकासमेतः। वर्गोऽध्याये च वृन्दे च वर्गः पञ्चाक्षरीभिदि । वल्गुर्ना नकुले छागे मनोज्ञे वल्गु वाच्यवत् ॥ २६ ॥ वेगो जवे प्रवाहे च महाकालफलेऽपि च । व्यङ्गस्तु पुंसि मण्डूके हीनाङ्गे व्यङ्गमन्यवत् ॥ २७ ॥ क्लीबं शरासने शार्ङ्ग शाङ्ग विष्णुशरासने । शृङ्ग विषाणे शिखरे प्रभुत्वोत्कर्षसानुषु ॥ २८ ॥ चिह्ने क्रीडाम्बुयन्त्रे च शृङ्गः स्यात्कूर्चशीर्षके ।। शृङ्गी विषायामृषभे मीनस्वर्गविशेषयोः ॥ २९ ॥ सर्गः खभावनिमोक्षनिश्चयोत्साहसृष्टिषु । मोहेऽध्याये च शुङ्गी तु न्यग्रोधप्लक्षपीतने ॥ ३० ॥ गतृतीयम् । अनङ्गो मन्मथेऽनङ्गमाकाशमनसोर्मतम् । अङ्गहीनेऽप्यनङ्गः स्यादङ्गभूतविपर्यये ॥ ३१ ॥ वर्ग-अध्याय (प्रसंगसमाप्ति ), स.! (न.)॥ २८ ॥ जीवक-औषधि, ___ मूह, पंचाक्षरीभेद, (पुं०) वल्गु-नौला, बकरा, (पुं० ) सुन्दर, श्रृंगी-ऋषभ-औषध, (स्त्री०) मीन. (त्रि.) ॥ २६ ॥ भेद, स्वर्गभेद, ( पुं० ) ॥ २९ ॥ बेग-जल्दीकरना, प्रवाह नदी आ- सर्ग-स्वभाव, सर्पकी कांचली, नि दिका, महाकालका फल, (पुं०) श्चय, उत्साह, सृष्टि, मोह, अध्याय, व्यङ्ग-मैंडक (पुं०) हीनअंगवाला (पुं०) ( त्रि०)॥ २७ ॥ शुङ्गी-बड़ वृक्ष, पाखर-वृक्ष, अंबाड़ा, शाङ्ग-धनुषमात्र, विष्णुका धनुष (स्त्री०) ॥ ३० ॥ (न.) गतृतीय। शृङ्ग-सींग, शिखर, प्रभुता, उत्कर्ष | अनंग-कामदेव, (पुं०) आकाश, मन, (बड़प्पन), पर्वतकी शिखर, (न० ) अङ्गहीन, अंगोंकी विप. चिह्न, क्रीडाकेलिये जलयंत्र, रीतता (पुं० ) ॥ ३१ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy