SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ हकारान्तम् । भाषाटीकासमेतः । अभितोऽन्तिकसाकल्यसम्मुखोभयतो द्रुते ॥ ७४ ॥ तिरोऽन्तौ तिर्यगर्थे निस् निश्चयनिषेधयोः । साकल्यातीतयोश्चाथ नीचैः खैराल्पयोर्मतम् ।। ७५ ॥ पुरोऽग्रे प्रथमे च स्यात्पुरतः प्रथमाग्रयोः । प्रातदिनेऽपि पूर्वेयुः पूर्वार्द्धर्मवासरे ॥ ७६ ॥ पूर्वत्रार्थेऽपि पूर्वेयुभूयस्तु स्यात्पुनःपुनः । अनव्ययं प्रभूतार्थे मिथोन्योन्यं मिथो रहः ॥ ७७ ॥ प्रादुः स्यात्प्रकटीभावे प्रादुः सम्भाव्यमात्रके । शनैः शनैश्चरे ख्यातं खरेऽपि च शनैरिति ॥ ७८ ॥ सु पूजायां भृशार्थाऽनुमतिकृच्छूसमृद्धिषु । तत्कालमात्रे सहसा सहसाऽऽकस्मिकेऽपि च ॥ ७९ ॥ अहा शोके धिगर्थे च विषादकरुणार्थयोः । 11७८ ।। अभितल्-समीप, संपूर्णता, संमुख, भूयस् बारबार (अ.) भूयस्. उभयतस् (दोनों तर्फ), शीघ्र: बहुत (त्रि.) (अ.)॥ ७४ ।। मिथस्-परस्पर, एकांत (अ.)।७७॥ तिरस्-ढकना, तिरछा ( अ.) प्रादुस-प्रकटीभाव, संभावनामात्र निस्-निश्चय, निषेध, साकल्य (संपू- शनैस-शनैश्चर, यथेच्छा ( पुं०अ०) र्णता), बदीतहुवा (अ०) नीचैस्-यथेच्छता, अल्प (अ.) सु-पूजा, अलंत, अनुमति, कृच्छ् ( कष्ट ), समृद्धि (अ० ) पुरस्-अग्र (आगे), प्रथम, ( अ. सहसा-तत्कालमात्र, अकस्मात् होना (अ०) ॥ ७९ ॥ पुरतस्-प्रथम, अग्र ( अ०) ह. पुर्वेद्युस्-प्रातःकाल, धर्मदिन ॥७६॥ अहा-शोक, धिअर्थ, विषाद, दया पूर्वअर्थ (अ.) (अ.) "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy