________________
लकारान्तम् । ]
भाषाटीकासमेतः ।
अन्तः प्रान्तार्थमध्याथस्वीकारार्थे तु वर्जने । उरर्युरुरीवदूरी विस्तारेऽङ्गीकृतौ त्रयम् ॥ ६३ ॥ दुर्निषेधेऽपि कष्टेsपि गताद्यर्थाऽप्रकर्षयोः । निर्निःशेषे निषेधे च क्रान्ताद्यर्थे च निश्चये ॥ ६४ ॥ परा गतौ वधे प्रातिलोम्यप्राधान्यघर्षणे ।
आभिमुख्ये विमोक्षे च भृशार्थे विक्रमेऽपि च ॥ ६५ ॥ परि स्यात्सर्वतोभावे वीप्सायां लक्षणादिषु । आलिङ्गने निरसने व्यापने व्याधिशोकयोः ॥ ६६ ॥ पूजोपरमभूषासु दोषाख्यानेऽपि वर्जने । पुनर्भिदाऽप्रथमयोः पुरा भाविपुराणयोः ॥ ६७ ॥ प्रबन्धे निकटेऽतीते स्वः स्वर्गपरलोकयोः ।
ल०
किल त्वरुचौ वार्त्तायां सम्भाव्यानुनयार्थयोः ॥ ६८ ॥
अन्तर् - समीप अर्थ, मध्य अर्थ, अंगीकार अर्थ, वर्जन अर्थ ( अ० > उररी १, उरुरी २, ऊरी ३, वि.
स्तार, अंगीकार, ( अ० ) ॥६३॥ दुर्- निषेध, कष्ट, गतआदि अर्थ,
अप्रकर्ष (अ० > निर्-निःशेष, निषेध, कान्तआदि | (उल्लंघन आदि) अर्थ, निश्चय (अ० )
।। ६४ ।।
T
४१७
परि चारों तरफ, दो बार, लक्षण
आदि, मिलना, दूर करना, व्याधि, शोक, ॥ ६६ ॥ पूजा, उपशम ( शांति ), आभूषण, दोषकथन, बर्जना ( अ० o) पुनर्-भेद, दूसरी बार (अ० पुरा - भावि ( होनेवाला ), पुराना, ॥ ६७ ॥ प्रबंध, समीप, बदीतहुवा (अ० )
>)
परा-गमन, वध, प्रातिलोम्य (उलटा | स्वर्-स्वर्ग, परलोक ( अ० )
पन), प्राधान्य, धर्षण ( तिरस्कार),
ल०
संमुख करना, छुटना, अति अर्थ, किल - अरुचि, वार्ता, संभावना अर्थ, पराक्रम ( अ० ० ) ॥ ६५ ॥ नम्रता अर्थ ( अ० ) ॥ ६८ ॥
२७
"Aho Shrutgyanam"