SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ सषष्ठम् । ] भाषाटीकासमेतः। ३९५ समञ्जसः स्यादुचितेऽप्यभ्यस्तेऽपि समञ्जसः। मतः सर्वरसो वीणाप्रभेदे धूनके पुमान् ।। ६१ ॥ साधीयानतिसाधौ स्यादतिवादेऽपि वाच्यवत् । भवेत्सिद्धरसो व्याडिप्रभृतौ च रसेऽपि च ॥ १२ ॥ सुमनाः पुष्पमालत्योः स्त्रियां धीरे सुरे पुमान् । सुमेधास्तु स्त्रियां ज्योतिष्मत्यां दिव्यमतौ त्रिषु ।। ६३ ॥ सपञ्चमम् ।। दिव्यचक्षुः पुमानन्धे सुगन्धेऽपि सुलोचने । स्यान्नभश्चमसश्चित्रापूपे चन्द्रेन्द्रजालयोः ॥ ६४॥ हिङ्गनियोसशब्दोऽयं निम्बे हिङ्गुरसे पुमान् । सषष्टम् । हिरण्यरेताः सप्तार्चिःसप्तपण्योः पुमानयम् ॥ ६५ ॥ इति विश्वलोचनेऽपराभिधानायां मुक्तावल्यां सान्तवर्गः ॥ समंजस-उचित, अभ्यास किया हुवा। _ सपंचम। (त्रि.) दिव्यचक्षुस्-अन्धा, सुगंध, सुंदर सर्वरस-वीणाभेद, धुननेवाला,(पुं०) नेत्रोंवाला (पुं०) ॥ ६१ ॥ नभश्चमस-......चंद्रमा, इंद्रजाल साधीयस्-अत्यंत साधु, अतिवाद (पुं०) ६४॥ (त्रि.) हिंगुनिर्यास-नींब, हींगका रस(पुं०) सिद्धरस-व्याडि आदि, रस, (पुं०) सषष्ठ । ॥ ६२ ॥ हिरण्यरेतस्-अग्नि, लज्जावती औ. सुमनस्-पुष्प, मालती, (स्त्री०) षधि (पुं० )॥ ६५ ॥ धीर, देवता (पुं० ) इसप्रकार विश्वलोचनकी भाषा सुमेधस्-मालकाँगनी, (स्त्री०) श्रेष्ट टीकामें सान्तवर्ग समाप्त हुवा ॥ बुद्धिवाला (त्रि.) ॥ ६३ ॥ । "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy