________________
शद्वितीयम् । ]
भाषाटीकासमेतः ।
सुपककणिके पेशी पेशी मण्डान्तरेऽपि च । राशिस्तु पु पुंस्येव तथा मेषवृषादिषु ॥ १४ ॥ वशस्त्रिषु स्याद्विवशे वशं वाञ्छाप्रभुत्वयोः । वशा योषासुतावन्ध्यास्त्रीगवीकरिणीष्वपि ॥ १५ ॥ विट् पुंसि वैश्ये मनुजे प्रवेशे तु स्त्रियामियम् । वेशः प्रवेशे नेपथ्ये वेशो वेश्यागृहे गृहे ॥ १६ ॥
वंशो वेणौ कुले वर्गे पृष्ठस्यावयवास्थानि । नासा विवरदेशेऽपि वाद्यभाण्डान्तरेऽपि च ॥ १७ ॥ शशः पशौ गन्धरसे पुरुषान्तरलोभयोः । मतः शश इति कापि शीतांशोरपि लाञ्छने ॥ १८ ॥
३७३
स्पर्शस्तु स्पर्शने दाने रुजायां स्पर्शकेऽपि च । स्पर्शः स्यात्पुंसि सङ्ग्रामे प्रणिधौ च मतो ह्ययम् ॥ १९ ॥
राशि - समूह, मेष वृष आदि राशि | वंश - बाँस, कुल, पीठका अवयवरूप अस्थि ( हाड ), नासिकाका छिद्र - देश, बाजेका पात्र ( वंशी ) (पुं०)
( पुं० ) ॥ १४ ॥
॥ १७ ॥
वश - वशमें होनेवाला, (त्रि ० ) वश- वांछा, प्रभुत्व, न० ) वशास्त्री, पुत्री, वन्ध्या, स्त्री, गौ, हथिनी ( स्त्री० ) ॥ १५ ॥ विश (द) वैश्य, मनुष्य, ( पुं० ) विशू (ट्) प्रवेश, (स्त्री० )
वेश - प्रवेश, वेश बनाना, वेश्याका | स्पर्श - गुप्त बातको कहनेवाला हलकारा, (पुं० ) ॥ १९ ॥
घर, घर, ( पुं० ) ॥ १६ ॥
शश - ससा, वणिकद्रव्यविशेष, मनुष्यभेद, लोध, चंद्रमाका लांछन, ( पुं० ) ॥ १८ ॥
स्पर्श - स्पर्श करना, दान, रोग, स्पर्श करनेवाला, संग्राम (युद्ध) (पुं०)
"Aho Shrutgyanam"