SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ वचतुर्थम् ।] भाषाटीकासमेतः । स्नानेऽपि मद्यसन्धाने यज्ञे चाभिषवः पुमान् । आदीनवस्तु दोषे स्यात्परिक्लिष्टदुरन्तयोः ॥ ५७ ॥ उत्पाते विप्लवे चैव सैंहिकेयेऽप्युपप्लवः ।। वल्मीकजन्मनि नटे याचके च कुशीलवः ॥ ५८॥ एकयोक्त्या मतौ रामपुत्रयोश्च कुशीलवौ । जलबिल्वो मतः कूर्मे कर्कटे जलचत्वरे ॥ ५९ ॥ जीवंजीवश्चकोरे स्यात्पक्षिभेदे द्रुमान्तरे । दोलाजीवो वार्द्धषिके मिथ्याज्ञानप्रहर्षिते ॥ ६०॥ धामार्गवस्त्वपामार्गे देवदाल्यामपि स्मृतः । चञ्चले व्याकुलेऽपि स्याद्वाच्यलिङ्गः परिप्लवः ॥ ६१ ॥ पराभवस्तिरस्कारे विनाशे च पराभवः । मतः पारशवः पारस्त्रैणे शूद्रासुते द्विजात् ॥ ६२ ।। अभिषव-स्नान, मदिराका निकालना, | जलबिल्व-कछुवा, ककोड़ा-जंतु, यज्ञ (पुं०) । जलका हौज, (पुं० ) ॥ ५९॥ आदीनव-दोष, अति क्लेशित, अपार जीवंजीव-चकोर, पक्षिभेद, वृक्ष(पुं० ) ॥ ५७ ॥ ___ भेद (पुं०) दोलाजीव-व्याजसे जीनेवाला, उपप्लव-उत्पात, विप्लव (मनुष्यों का की लूटना आदि पीडा ) राहुग्रह | धामार्गव ऊँगा, देवदाली, (पुं०) झूठे ज्ञानसे हर्षित (पुं० ) ॥६॥ (पुं०) परिप्लव-चंचल, व्याकुल, (त्रि.) कुशीलव-वाल्मीकि-ऋषि, नट, याचक (पुं०)॥ ५८ ॥ | पराभव-तिरस्कार, विनाश (पुं० ) कुशीलव-एक बार बोलने में राम-पारशव-परस्त्रीका पुत्र, ब्राह्मणसे, चंद्रके पुत्र, (पुं० द्वि०) उत्पन्न हुवा शूद्राका पुत्र,॥ ६२ ॥ २४ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy