SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ विश्वलोचनकोश: निर्णीते केवलं ज्ञानभेदे स्यात्केवली न ना । मतः कौ वारिके केशद्रुमजातेऽपि कैशिलः ॥ ८६ ॥ कोमलं मृदुले नीरे मुनौ मधे च कोहलः । गन्धोली वरदायां स्याद्भद्राशट्योरपि स्मृता ॥ ८७ ॥ विषे मानेऽपि गरलं गरलं तृणपूलके । गोकिलो मुसले सीरे गोपालो गोपभूपयोः ॥ ८८ ॥ गैरिलो लोहचूर्णे स्याद्गौरिलो गौरसर्षपे । ग्रन्थिलस्त्रिषु संग्रन्थौ ना करीरे विकङ्कते ॥ ८९ ॥ चञ्चला च तडिलक्ष्म्योश्चश्चलश्चलकामिनोः । वाते पुंस्यथ चत्वालः स्यादर्भे हेमकुण्डले ॥ ९० ॥ चन्द्रितश्चन्द्रमौलौ च वास्तूके नापितेऽपि च । चपलः क्षणिके शीघ्रे चञ्चलेऽप्यभिधेयवत् ॥ ९१ ॥ ३४४ केवल-निर्णय कियाहुवा, ( न० ) केवली ज्ञानभेद ( स्त्री० ) कैशिल - पृथ्वी, वृक्षसमूह ( पुं० ) ॥ ८६ ॥ कोमल - सुकुमार, जल, ( न० ) कोहल - मुनि, मद्य ( पुं० ) गन्धोली- हंसी, पीपलरायसन आदि, कचूर ( स्त्री० ) ॥ ८७ ॥ गरल - विष, ( न० ) गोकिल - मूसल, हल (पुं० ) गोपाल - गोप, राजा ( पुं० ) ॥ ८८ ॥ [ लान्तवर्गे गौरिल - लोहचूर्ण, सफेद-सरसों ( पुं० ) जल, केशसमूह, | ग्रंथिल - गाँठोंवाला, ( त्रि० ) कैरवृक्ष, कटाई या विकंकत-वृक्ष ( पुं० ) ॥ ८९ ॥ चंचला - बिजली लक्ष्मी ( स्त्री० ) चंचल-चलायमान, कामी ( पुं० ) चत्वाल-वायु, गर्भ, सुवर्ण-कुंडल ( पुं० ) ॥ ९० ॥ प्रमाण, तृणका पूला चंद्रिल - महादेव, बथुवा-शाक, ( पुं० ) "Aho Shrutgyanam" नाई चपल - अस्थिर बुद्धिवाला, शीघ्रतावाला, चंचल, (त्रि० ) ॥ ९१ ॥
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy