SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ लतृतीयम् । ] भाषाटीकासमेतः । कुटिलं वाच्यवद्दर्गे कुटिला निम्नगान्तरे । कुण्डलं कर्णभूषायां तथा वलयपाशयोः ॥ ८० ॥ काञ्चनद्रौ गुडूच्यां च कुण्डली वर्तते स्त्रियाम् । कुद्दालो युगपत्रे स्यात्कुद्दालो भूमिदारणे ॥ ८१ ॥ कुन्तलाः स्युर्जनपदे देशे केशे च कुन्तलः कुन्तलो लाङ्गलेऽपि स्याद्यवे भालेऽपि दृश्यते ॥ ८२ ॥ लोकच्छायाहरे चौरे झ्याले मीने च कुम्भिलः । कुरलः पक्षिभेदे स्यात्कुरलचूर्णकुन्तले ॥ ८३ ॥ कुलालः कुम्भकारेऽपि कुक्कुभे कौशिकेपि च । कुवलं तूत्पले मुक्ताफलेऽपि बदरीफले ॥ ८४ ॥ कुशलं धर्मपर्याप्तिक्षेमेषु त्रिषु शिक्षिते । वाच्यवत्केवलस्त्वेककृत्स्नयोः कुहनेऽपि च ॥ ८५ ॥ कुटिल - दुर्गमस्थान आदि ( त्रि०) कुटिला - नदी (स्त्री० ) कुंडल - कर्णोंका आभूषण, कंकण, ॥ ८३ ॥ पाश ( फाँशी ) ( न० ) ॥ ८० ॥ | कुलाल-कुम्हार, वनमुर्गा, कुंडली - सुवर्णवृक्ष गिलोय, ( स्त्री० ) ( नागकेसर ), कुद्दाल-कचनार, खुदाल (पुं० ) 11 29 11 कुन्तल-जनपद देशभेद ( पुं० बहुवचनान्त ) कुंतल - केश (बाल), हल, जव, भाला, (पुं० ) ॥ ८२ ॥ ३४३ कुंभिल - चोककी छायाहरनेवाला, चोर, साला, मच्छ, (पुं० ) कुरल-पक्षिभेद, जुल्फके बाल, (पुं० ) उलू-पक्षी ( पुं० ) कुवल - कमल, मोती, बेर ( न० ) ।। ८४ ।। कुशल - धर्म, सामर्थ्य, क्षेम, ( न० ) कुशल - शिक्षित ( त्रि० ) केवल - एक, संपूर्ण ( त्रि० ) कुन ( ठगनेकेलिये तपआदि करनेवाला) ( पुं ) ॥ ८५ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy