SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ रद्वितीयम् । ] भाषाटीकासमेतः । २९३ २९३ शद्रिः शचीपती मेघे स्वरुः कुलिशकोपयोः । हीरा पिपीलिकालक्ष्म्योहीरो बजेऽपि शङ्करे ॥ ९६ ॥ होरा रेखान्तरे शास्त्रभेदे राश्यर्द्धलग्नयोः । क्षरो मेघे क्षरं नीरे क्षारः स्याद्भस्मकाचयोः ॥ ९७ ॥ चूर्णादौ धूर्तलवणे रसभेदेऽपि दृश्यते । क्षीरं नीरेऽपि दुग्धेऽपि वटादीनां पयस्यपि ॥ ९८ ॥ क्षुद्रः स्वल्पाऽधमक्रूरकृपणेष्वभिधेयवत् । क्षुद्रा वेश्यानटीव्यङ्गासरघाइतीप्वपि ॥ ९९ ॥ चाङ्गेयाँ कण्टकार्या च हिंस्रामक्षिकयोरपि । नापितस्योपकरणे गोक्षुरे च क्षुरे क्षुरः॥ १० ॥ क्षेत्रं शरीरे दारेषु केदारे सिद्धसंश्रये । क्षौद्रं तु माक्षिके क्लीबं मतं क्षौद्रं पयस्यपि ॥ १०१ ॥ शद्रि-इंद्र, मेघ, (पुं०) क्षीर-जल, दूध, बड़आदिकोंका दूध, स्वरु-वज्र, कोप, (पुं० ) (न० ) ॥ ९८ ॥ हीरा-चीटी, लक्ष्मी, ( स्त्री०) क्षुद्र-स्वल्प, अधम, क्रूर, कृपण, हीर-वत्र, महादेव, (पुं० ) ॥९६॥ शुद्रा-वेश्या, नटी, अंगहीना, मधुहीरा-रेखाभेद, शास्त्रभेद, राशिका मक्खी, बड़ी कटेहली, ( स्त्री० ) अर्दभाग, लग्न ( स्त्री० ) ॥ ९९॥ चूका, कटेहली, जटामांसी, क्षर-मेध, ( पुं०) मक्षिकामात्र, ( स्त्री. ) शुर-नाईका उस्तरा, गोखरू, तालक्षर-जल, (न.) मखाना, (पुं०) क्षार-भस्म, काच, ॥ ९७ ॥ चूर्ण क्षेत्र-शरीर, कुटुंबिनी स्त्री, खेत, आदि, विरियासंचर नौन, रसभेद सिद्धोंकी पृथ्वी, (न०) ॥ १०० ॥ (पुं० ) क्षौद्र-शहद, जल, ( न. ) ॥१०॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy