SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २८३ रद्वितीयम् । ] भाषाटीकासमेतः । छत्रा मधुरिकायां स्यात्कुस्तुम्बुरुशिलीन्ध्रयोः । जारस्तूपपतौ जारी मता वश्यौषधीभिदि ॥ ३६ ॥ जीरस्तू जीरे खङ्गे च टारो लिङ्गतुरङ्गयोः । तत्रं प्रधाने सिद्धान्ते श्रुतिशाखान्तरेऽपि च ॥ ३७ ॥ कुटुम्बधारणे शास्त्रे कारणे च परिच्छदे । इतिकर्तव्यतायां च सूत्रवायेऽगदोत्तमे ॥ ३८ ॥ तत्रं द्विसाधके पात्रे तत्री स्याद्वल्लकी गुणे । शिरायां च गुडूच्यां च तन्द्री निद्राप्रमीलयोः ॥ ३९ ॥ वस्त्रादिपेटके नावि दशायां च तरिः स्त्रियाम् ।। ताम्र शुल्बे त्रिवरुणे तारोऽत्युच्चध्वनौ त्रिषु ॥ ४० ॥ तारो मुक्तादिसंशुद्धौ तरुणे शुद्धमौक्तिके । तारं तु रजते तारा सुग्रीवगुरुयोषितोः ॥ ४१ ॥ छत्रा-सौंफ, धनियाँ, छत्राक (भौं- तंत्री-बीणाका तार, नाडी, गिलोय, फोड) ( स्त्री. ) (स्त्री.) जार-उपपति, (पुं०) तन्द्री-निद्रा, आलस्य, (स्त्री०)॥३९॥ जारी-वशीभूत करनेवाली औषधीभेद तरि-वस्त्रआदिकी पेटी, नौका, वस्त्रका (स्त्री० ) ॥ ३६ ॥ पल्ला, ( स्त्री० ) जीर-जीरा, खड्ग, (पुं० ) ताम्र-तांबा, (न० ) रक्तवर्णवाला, टार-लिंग, अश्व, (पुं०) (त्रि.) तन्त्र-प्रधान, सिद्धान्त, वेदशाखाभेद, तार-अति उच्चध्वनि, (त्रि०)॥४०॥ ॥३७॥ कुटुंबधारण, शास्त्र, कारण, | तार-मोती आदिकी संशुद्धि, जवान, सामग्री, निश्चित करना, सूत्रबुनने- स्वच्छमोती, (पुं० ) वाला, उत्तम औषधी, (न० ) तार-चाँदी, ( न०) ॥ ३८ ॥ तारा-सुग्रीवकी स्त्री, वृहस्पतिकी तंत्र-दोयोंका साधक, पात्र, (न०)। स्त्री (सी.)॥ ४१ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy