SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २२४ विश्वलोचनकोशः- [नान्तवर्गेस्याद्गन्धमादनः शैलभेदे भृङ्गेऽपि गन्धके । लतामृगप्रभेदे च सुरायां गन्धमादनी ॥ २३४ ॥ चक्रचारी मतः पोताधानके ग्रामजालिनि । चिरजीवी चिरायुष्के स्यादजेऽपि सकृत्प्रजे ॥ २३५ ।। तिक्तपर्वा हिलमोचीगुडूचीमधुयष्टिषु । धूमकेतनशब्दोयं ग्रहभेदे हुताशने ॥ २३६ ॥ लोकेश्वरे विधौ सूर्ये धनदे पद्मलाञ्छनः । तारायां च सरखत्यां पद्मायां पद्मलाञ्छना ॥ २३७ ॥ पीतचन्दनमित्येतत्कालीयकहरिद्रयोः । पृष्ठशृङ्गी तु षण्ढे स्याहंशभीरौ वृकोदरे ।। २३८ ।। प्रबलाकी भुजङ्गेऽपि मेघनादानुलासिनि । बोधने प्रतिपत्तौ च दानेऽपि प्रतिपादनम् ॥ २३९ ।। गन्धमादन-पर्वतभेद, भौंरा, गन्धक, पद्मलांछन-लोकोंका ईश्वर (स्वामी), लताभेद, मृगभेद, (पुं०) ब्रह्मा, सूर्य, कुबेर, (पुं०) गन्धमादनी-मदिरा (स्त्री०) ॥२३४ पद्मलांछना-तारा-देवी, सरखती, चक्रकारिन्-छोटी २ मछली, ग्राम, लक्ष्मी, (स्त्री० ) ॥ २३७ ॥ जाली (पुं०) पीतचंदन-दारुहलदी, हलदी (स्त्री०) चिरजीविन्-दीर्घ आयुवाला, ब्रह्मा, पृष्ठगिन्-नपुंसक, मच्छरोंसे डर__ काग, (पुं० ) ॥ २३५ ॥ नेवाला, भीमसेन, (पुं० ) तिक्तपर्वन्-हुलहुल-शाक, गिलोय, ॥ २३८ ॥ मुलहटी, (स्त्री.) प्रबलाकिन्-सर्प मोर, (पुं०) धूमकेतन-ग्रहभेद (केतुतारा), अ- प्रतिपादन-बोधन ( जनाना), प्रनि, (पुं० )॥ २३६ ॥ | सिद्धि, दान, ( न०)॥ २३९ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy