SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ नपंचमम् । भाषाटीकासमेतः। २२३ अनुवासनमाख्यातं स्नेहकर्मणि धूपने । अन्तेवासी तु चण्डाले शिष्यप्रान्तगयोरपि ॥ २२८ ।। अपवर्जनमित्येतद् दानेऽपि परिवर्जनम् । अथ स्यादभिनिष्ठानः पुंसि चन्द्रविसर्गयोः ॥ २२९ ॥ स्यादुपस्पर्शनं स्पर्शे लाने चाचमनेऽपि च । त्रिलिंग्यामुपसंपन्नं निहितेऽपि सुसंस्कृते ॥ २३० ॥ कपिशायनमित्येतन्मये देशान्तरे पुमान् । कामचारी तु चटके कामिखच्छन्दयोस्त्रिषु ।। २३१ ॥ धातुवादरते कांस्यकारे कारन्धमी मतः । किष्कुपवो तु वंशे स्यात्कोषकारे नडे(ले)ऽपि च ॥ २३२ ॥ कृष्णवर्मा हुतवहे दुराचारे विधुन्तुदे । कोपने खरसोल्ले च वर्तते खरभाञ्जनम् ॥ २३३ ॥ अनुवासन-स्नेहकर्म (स्नेहबस्ति कपिशायन-मद्य, देशान्तर (पुं०) ___ आदि), धूपन(धूपसे सुगंधि करना) कामचारिन्-चिड़ा-पक्षी, कामी, (न०) स्वच्छंद, (त्रि.)॥ २३१ ॥ अन्तवासिन्-चण्डाल, शिष्य, पासमें कारंधमिन-धातुवादमें, (धातुके रहनेवाला, (पुं० ) ॥ २२८ ॥ कहनेमें) तत्पर, कांसीका घड़नेअपवर्जन-दान, परित्याग, (न०) 2 वाला, (पुं०) अभिनिष्ठान-चंद्रमा, विसर्ग, (पुं०) ॥ २२९ ॥ किष्कुपर्वन्-बाँस, कोषकार (इक्षुउपस्पर्शन-स्पर्श, स्नान, आचमन, भद या कांस ( पु० ) ॥ २३२ ॥ (न०) कृष्णवर्मन्-अग्नि, दुराचारी, राहुउपसंपन्न-स्थापित कियाहवा, अच्छी। ग्रह, (पु.) तरह संस्कार कियाहुवा (त्रि.) खरभाजन-क्रोधी, लोहपात्र,(न०) ॥ २३०॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy