SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ नचतुर्थम् । ] भाषाटीकासमेतः । प्रयोजनं मतं कार्ये हेतौ च स्यात्प्रयोजनम् । भवेत्प्रवचनं वेदे प्रकृष्टवचनेऽपि च ॥ १९२॥ प्रस्फोटनं तु सूर्पे स्यात्ताडनेऽपि प्रकाशने । प्रसाधनी कंकतिकासिच्योर्वेशे प्रसाधनम् ॥ १९३ ॥ क्लीबं प्रहसनं भङ्गे प्रहासाक्षेपयोरपि । फलकी राजसफरे तथा फलकपाणिके ॥ १९४ ॥ वर्द्धमानः शरावैरण्डयोः प्रश्नान्तरेऽच्युते । दृश्यते वर्द्धमानस्तु वृद्धिमत्यपि वाच्यवत् ॥ १९५ ॥ वारकी द्विषि पाथोधौ पर्णाजीवे हयान्तरे । वारासनं वाः सदने शूलापद्वारपालयोः ॥ १९६ ॥ परमेष्ठिनि भूतात्मा भूतात्मा पिङ्गलेऽपि च । मदयितुर्मतो मेघे मदयित्नुस्तु शीधुनि ॥ १९७॥ प्रयोजन - कार्य, कारण, ( न० ) प्रवचन - वेद, श्रेष्ठ वचन, ( न० ) प्रसाधनी - कंघी, सिद्धि, (स्त्री० ) प्रसाधन-वेश (शृंगार ) ( न० ) ॥ १९२ ॥ प्रस्फोटन - सूर्य, (छाज ), ताडना, वारकिन् - शत्रु, समुद्र, पत्तोंसे आजी प्रकाशन, (न० ) विका करनेवाला, अश्वभेद, (पुं० ) वारासन - जलस्थान ( न० ) त्रिशूल, अपद्वारपाल ( मकानकी पिछाडीकी रक्षावाला ) ( पुं० ) ॥ १९६ ॥ भूतात्मन् - ब्रह्मा, पिंगलवर्ण, (पुं० ) ढालधारी, मदयिनु- मेघ, मदिरा ( पुं० ) ॥ १९७ ॥ ॥ १९३ ॥ प्रहसन- एकप्रकारका काव्य, हँसना, आक्षेप, (न० ) फलकिन मच्छी- मेद, ( पुं० ) ॥ १९४ ॥ २१७ वर्द्धमान - मिट्टीका शराव, अरंड, प्रश्नभेद, विष्णु ( पुं० ) वृद्धिवाला, ( नि० ) ॥ १९५ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy