SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ नचतुर्थम् ।] भाषाटीकासमेतः। अधिष्ठानं प्रभावेऽपि पुरेऽन्यासनचक्रयोः । अनूचानो विनीतेऽपि साङ्गवेदविचक्षणे ॥ १५६ ॥ नयनाग्रेऽप्यनूचानः पुमानेव कचिन्मतः । अन्वासनं तु सेवायां स्नेहवस्तावुपासने ॥ १५७ ॥ अपाचीनं त्रिषु विपर्यस्ते दक्षिणसम्भवे । जन्मभूम्यामभिजनः कुले ख्यातौ कुलध्वजे ॥ १५८ ॥ अभिपन्नोऽपराद्धेऽभिद्रुते ग्रस्ते विपद्गते । दक्षिणे खीकृतेऽपि स्यादभिपन्नोऽभिधेयवत् ॥ १५९ ॥ अभिमानः पुमान्गर्वेऽज्ञानेऽप्रणयहिंसयोः । अर्यमा मिहिरे सूर्यमुक्तायां पितृदैवते ॥ १६० ॥ अवदानं मतमिति वृत्तकर्मणि खण्डने । तनुमध्येऽवलग्नः स्यात्संलग्ने त्वभिधेयवत् ॥ १६१ ॥ अधिष्ठान-प्रभाव, पुर, स्थितहोना, ग्रस्तहुवा, विपत्को प्राप्तहुवा, (पुं०) चक्र, (न.) । चतुर, अंगीकार कियाहुवा (त्रि.) अनूचान-विनीत, अंगसहित वेदप- ॥१५९ ॥ ढनेवाला, (पुं० )॥ १५६ ॥ अभिमान- गर्व, अज्ञान, अप्रणय अनचान-अच्छा नीतिजाननेवाला, (अम्रता ), हिंसा, (पुं० ) (पुं० ) अन्वासन-सेवा, स्नेहवस्ति ( वस्ति- अप । अर्यमन्-सूर्य (पुं० ) सूर्यकी त्यागी__ कर्म ), उपासना ( न०)॥१५७॥ __ हुई दिशा (स्त्री० ) पितरोंका देवअपाचीन-विपर्यस्त ( उलटा ), द. ता, ( पु० ) ॥ १६० ॥ क्षिणदिशामें होनेवाला, (त्रि०) | अवदान-वदीतहुवा, कर्म, खण्डन, अभिजन-जन्मभूमि, कुल, विख्याति, टुकड़ाकरना, (न.) कुलध्वज, (पुं०)॥ १५८ ॥ अवलग्न-शरीरका बीच, अच्छीतरह, अभिपन्न-अपराधयुक्त, भगाहुवा, लगाहुवा, (त्रि०)॥ १६१ ॥ "Aho Shrutgyanam"
SR No.009534
Book TitleVishwalochana Kosha
Original Sutra AuthorN/A
AuthorNandlal Sharma
PublisherBalkrishna Ramchandra Gahenakr
Publication Year1912
Total Pages436
LanguageSanskrit
ClassificationBook_Devnagari & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy